________________
પંચસૂત્ર
૧૦૫
ચોથું સૂત્ર
ઉત્તર–ના, ભગવર્બહુમાનથી પણ ગુરુબહુમાન સુંદર છે. કારણ કે ભગવર્બહુમાનમાં ગુરુબહુમાન આવે જ એવો નિયમ નથી, જ્યારે ગુરુબહુમાનમાં ભગવર્બહુમાન અવશ્ય આવે એવો નિયમ છે. કેમ કે જે મારા ઉપર બહુમાનવાળો છે તે જ પરમાર્થથી ગુરુ ઉપર બહુમાનવાળો છે એવી ભગવાનની આજ્ઞા છે.
૨૪. સાધુને દેવોથી અધિક સુખ स एवंपण्णे, एवंभावे, एवंपरिणामे, अप्पडिवडिए, वड्डमाणे तेउल्लेसाए, 'दुवालसमासिएणं परिआएणं अइक्कमइ सव्वदेवतेउल्लेसं, एवमाह महामुणी । तओ सुक्के सुक्काभिजाई भवइ।
॥२४॥ स एवंप्रज्ञः स तावदधिकृतप्रवजितः, एवंप्रज्ञो विमलविवेकात्, एवंभावः विवेकाभावेऽपि प्रकृत्या, एवंपरिणामः सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् । यथोक्तम्-"विवेकशुभभावपरिणामा वचनगुरुतदभावेषु यमिनाम्" इति । एवमप्रतिपतितः सन् वर्द्धमानस्तेजोलेश्यया नियोगतः शुभप्रभावरूपया । किम् ? इत्याह- द्वादशमासिकेन पर्यायेण, एतावत्कालमानया प्रव्रज्ययेत्यर्थः । अतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभप्रभावरूपाम् । क एवमाह ? एवमाह महामुनिर्भगवान् महावीरः । तथा चागमः-"जे इमे अज्जत्ताए समणा णिग्गंथा एतेणं तस्स तेउलेसं वीतिवयति ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतिवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयति । चउमासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूवाणं जोतिसियाणं तेउलेसं वीतिवयति । पंचमासपरियाए समणे णिग्गंथे चंदिमसूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयति । सत्तमासपरियाए समणे