________________
अकाराद्यनुक्रमणिका
तत्र नियुक्ते | ६ |४ |७४॥ तत्र साधौ | ७|१|१५॥
तत्रादाय मिथस्तेन प्रहृत्येति सरूपेण
युद्धेऽव्ययीभावः | ३|१|२६ ॥
-तत्राधीने । ७।२।१३२॥
- तत्रोद्धृते पात्रेभ्यः । ६।२।१३८ ॥ तसाप्यानाप्यात् कर्मभावे कृत्य क्त
स्खलर्थाश्व | ३।३।२१॥
तदत्रास्ति | ६ | २|७०॥ तदः सेः स्वरे पादार्था । १।३।४५ ॥
-तदन्तं पदम् | १|१|२०॥
तदर्थार्थेन । ३।१।७२॥
तदस्य पण्यम् । ६।४।५४॥
- तदस्य संजातं तारकादिभ्य इतः । ७११।१३८ ॥ तदस्यास्त्यस्मिन्निति मतुः | ७|२|१||
तद्धिताक कोपान्त्य पुण्याख्याः | ३ |२| ५४ ॥
तद्धितोऽणादिः | ६|१|१॥
तद्भद्रा युष्यमार्थार्थना शिषि । २/२/६६ ॥
तद्यात्येभ्यः । ६।४।८७॥ सदयुक्ते हेतौ । २३२॥१००॥
तद्वति घणू । ७१२/१०८॥ तद्रवेत्यधीते । ६ । २।११७॥
६२७
३९४
४०२
४८७
४४२
३६६
२२३
३५९
२६
२८
५००
३९२
४१७
४२४
४७९
३३५
३२१
३९५
३३०
४३६
३६४