________________
हैमनूतनलघुप्रक्रिया
ण
३४२
४५८
२३० ९३
२९४
'णश्च विश्रवसो विश्लुक च वा । ६।१।६५॥
णस्वराघोषाद् वनोरश्च । २।४।४॥ *णिज्बहुलं नाम्नः कृगादिषु । ३।४।४२॥ "णिद्वान्त्यो णव् । ४।३१५८॥ "णिवेत्यासश्रन्थघट्टवन्देरनः । ५।३।१११॥ “णेरनिटि । ४।३।८३॥ "णी क्रीजीङः । ४।२।१०॥ “णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् । ४१४७५॥
णो मृगरमणे । ४।२।५१॥ ' णौ सन् वा । ४।४।२७॥ । ण्योऽतिथेः । ७॥१॥२४॥
१९१ १९७ २७३ १९९ १९७ ४०४
५३
३७२
त: सौ सः । २।११४२॥ तक्षः स्वार्थे वा । ३।४७७॥ --तत आगते । ६।३।१४९॥
ततो हश्चतुर्थः । १।३॥३॥ - तत्पुरुषे कृति । ३।२।२०॥ • तत्र । ७।११५३॥ 'तत्र कृतलब्धक्रीत सम्भूते । ६।३।९४॥ • तत्र क्वसुकानौ तद्वत् । ५।२।२॥ तत्र घटते कर्मणष्ठः । ७।१।१३७॥
५५४ ४०६ ३६८ २७६
४१६