________________
हैमनूतनलवुप्रक्रिया
कृते । ६।३।१९२॥
३७५ कृत्यस्य वा । २।२।८८॥
३२८ कृत्येऽवश्यमो लुक् । ३।२।१३८॥
२४० कृत्सगतिकारकस्यापि । ७।४।११७॥
५७८ कृपः श्वस्तन्याम् । ३।३।४६॥
११३ कृपा हृदयादालुः । ७।२।४२॥
४२९ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः । ७।२।१२६॥ ४४१ कृवृषिमृजि शंसिगुहिदुहो जपो वा । ५।१।४२॥ २४४ कुक्ष्यात्मोदराद् भृगः खिः । ५॥१९॥
२५२ कुञ्जादे यन्यः । ६।११४७॥
३४० कुत्सिताल्पाज्ञाते । ७।३।३३॥
४५५ कुरुच्छुरः । २॥१॥६६॥ कुर्वादेयः ६।१।१०॥
३४८ कुलटाया बा । ६।१७८॥
३४५ कुलादीनः । ६।१९६॥ कुशले । ६।३।९५॥ कुशाग्रादीयः । ७।१।११६॥ कूलादुद्रुजोहहः । ५।१।१२२॥ कूलाभ्रकरीषात्कषः । ५१११११०॥
२५७ केदाराण्ण्यश्च । ६।२।१३॥ केवलसखिपतेरौः । १।४।२६॥ केशाद्वा । ६।२।१८॥
१२०
mm. 00r om
२५९
..३५४
३५५