________________
अकासबाणिका कालादेये ऋणे । ६।३।११३॥
... ३६८ कालाध्व नोर्व्याप्तौ । २।२।४२॥ कालाध्वभावदेशं वा कर्म चाकर्मणाम् । सरा२३ ३१३ काश्यादेः । ६।३।३५॥
. ३८० किं क्षेपे । ३।१।११०॥
--५३३ किंयत्तत्सर्वैकान्यात् काले दा । ७।२।९५॥ .
४.३३ कियत्तबहोरः । ५।१।१०१॥
२५५ कितः संशयप्रतिकारे । ३।४।६॥
२०७ किन्त्यायेऽव्ययादसत्त्वे तयोरन्तस्याम् । ७।३।८॥ ४५० किमः कस्तसादौ च । २।१।४०॥ किमव्यादिसर्वाधवैपुल्यबहोः पित्तस् । जस८९॥ कृगः खनट करणे । ५।१।१२९॥
२६१ कृगग्रहोऽकृतजीवात् । ५।४।६१॥
३०७ कृगः सुपुण्यपापकर्ममन्त्रपदात् । ५।९।१६२॥ कृगों यि च । ४।२।८८॥ कंगः श च वा । ५।३।१००॥ कृगतनादेरुः । ३।४।८३॥
. . . कृतः कीर्तिः । ४।४।१२३॥ ...... . कृतंचतनृतछुदतृदोऽसिचः सादेवी । ४४५०॥ कृताधैः । २।२।४७॥ कृति । ३।११७७॥
४३२
२६६
Y.M
१२१ २१२
...