SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ हैमनूभव प्रक्रिया सिञ्चति मरतोऽपि पृच्छति, स्त्रि-मस्जि भुजयो युजिर्यजिः । वञ्जि-रञ्जि रुजयो निजि बिज़, षति भञ्जि भजयः सृजित्यजी ॥३॥ स्कन्दि - विद्य-विद्ल - विन्तयो नुदिः, स्विद्यतिः शदिसदी भिदि - च्छिदी | तुद्यदी पदि-हदी खिदि-क्षुदी, राधि-साधि-शुधयो युधि-व्यधी ॥ ४ ॥ बन्धि - बुध्य-रुधयः क्रुधि क्षुधी, सिध्यतिस्तदनु हन्ति-मन्यती । पिना तपि शपि क्षिपिच्छु पो लुम्पतिः सृपि-लपी वपि स्वपी ॥५॥ यभिरभिलभियमिर मिनमि- गमयः, क्रुशिलिशि - रुशिरिशि दिशति दशतयः । स्पृशि मृशति विशति दृशि शिष्ल शुषयस्त्विषिपिपि विष्ल - कृषि तुषि दुषि पुषयः ॥ ६ ॥ लष्यति द्विषिरतो घसि वसती, रोहति लुहि - रिही अनिगदितौ । ३- आप् धातुना सह तप्यादय इत्यर्थः । ४ - अतः परमित्यर्थः । ५ - शास्त्रान्तरे पाणिनीयादावकथितावित्यर्थः ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy