________________
हैमनूभव प्रक्रिया
सिञ्चति मरतोऽपि पृच्छति, स्त्रि-मस्जि भुजयो युजिर्यजिः ।
वञ्जि-रञ्जि रुजयो निजि बिज़,
षति भञ्जि भजयः सृजित्यजी ॥३॥
स्कन्दि - विद्य-विद्ल - विन्तयो नुदिः,
स्विद्यतिः शदिसदी भिदि - च्छिदी | तुद्यदी पदि-हदी खिदि-क्षुदी,
राधि-साधि-शुधयो युधि-व्यधी ॥ ४ ॥
बन्धि - बुध्य-रुधयः क्रुधि क्षुधी, सिध्यतिस्तदनु हन्ति-मन्यती । पिना तपि शपि क्षिपिच्छु पो
लुम्पतिः सृपि-लपी वपि स्वपी ॥५॥
यभिरभिलभियमिर मिनमि- गमयः,
क्रुशिलिशि - रुशिरिशि दिशति दशतयः । स्पृशि मृशति विशति दृशि शिष्ल शुषयस्त्विषिपिपि विष्ल - कृषि तुषि दुषि पुषयः ॥ ६ ॥
लष्यति द्विषिरतो घसि वसती, रोहति लुहि - रिही अनिगदितौ ।
३- आप् धातुना सह तप्यादय इत्यर्थः । ४ - अतः परमित्यर्थः । ५ - शास्त्रान्तरे पाणिनीयादावकथितावित्यर्थः ॥