________________
५०७..
हैमनूतनलघुप्रक्रिया "द्वौ नबौ प्रकृतौ लोके, पर्युदासप्रसज्यकौ । पर्युदासः सदृग्ग्राही, प्रसज्यस्तु निषेधकृत् ॥१॥ .. पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ् । प्रसज्यप्रतिषेधोऽसौ, क्रियया सह यत्र न" ॥२॥इति॥
त्यादौ क्षेपे ।३।२।१२६॥ त्याद्यन्ते पदे परतः क्षेपे गम्यमाने नञ् अकारो भवति । अपचसि त्वं जाल्म ॥
कोः कत्तत्पुरुषे ।३।२।१३०॥ तत्पुरुष समासे स्वरादावुत्तरपदे कुशब्दस्य कदित्ययमादेशो भवति । कुत्सितोऽश्वः केदश्वः।
पूर्वापराधंरोत्तरमभिन्नेनांशिना ।३।१।२२।। पूर्वादयः शब्दा अंशवाचिनोऽशिवाचिना सह समस्यन्ते, न चेत् सोंऽशी भिन्नः प्रतीयते, स समासस्तत्पुरुषः। पूर्व कार्यस्य पूर्वकायः। अंश एकदेशस्तद्वानंशी। इह न भवति-पूर्वो नाभेः । पूर्वादेः पूर्वप्रयोगार्थ वचनम् ।
सायाहादयः ॥३॥१॥५३॥ सायाह्नादयः शब्दा अंशिना तत्पुरुषेण साधवो भवन्ति । ____सर्वाशसंख्याव्ययात् ।७।३।१२८॥ सर्वशब्दादंश-- वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽहन्शन्दस्त
१-कु सि अश्व सि । गतिक्वेति समासः । स्थानिवत्त्वात् पदत्वे
तृतीयः । २-पूर्व सि काय ङस् । शेषे षष्ठी ।...