SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ नूतनहैमलघुप्रक्रिया देरल्पेऽर्थे स्त्रियां ङीर्भवति । अभ्रविलिप्ती सूपविलिप्ती स्थाली ॥ सपल्यादौ ।२।४॥५०॥ सपल्यादौ यः पतिशब्दस्तस्मात् स्त्रियां डीर्भवति नकारश्चान्तादेशः। समानः पतिः रस्याः सपत्नी । निपातनात् समानस्य सः । एवमेकपत्नी, पुत्रपत्नी, त्यादि। पस्यनःशपत्यन्ताद बहवीहेः स्त्रियां डीवा भवति तत्सनियोगेऽन्तस्य नकारादेशश्च । दृढः पतिरस्या दृढपत्नी, दृढपतिः। एवं वृद्धपत्नी वृद्धपतिरित्यादि ॥ सादेः ॥२४॥४९॥ सपूर्वात्पतिशब्दात् स्त्रियां कीर्वा भवति अस्य च नकारोऽन्तादेशः । ग्रामस्य पतिः ग्रामपत्नी ग्रामपतिः अधिष्ठात्री पतिरधिपत्नी अधिपतिः । अबहुव्रीह्यर्थ वचनम् ॥ ... .. .... . उढायाम् ।।४।५१॥ पत्युः केबलाढायां स्त्रियां की भवति नकारश्चान्तादेशः । पत्नी, यजमानस्य पत्नी । पतिरन्ता ॥ पाणिगृहीतीति ।।४।५२॥ पाणिगृहीतीतिप्रकारा: शब्दाः ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते । पाणिः गृहीतो. ऽस्याः पाणौ वा गृहीता पाणिगृहीती पाण्यात्ती, करगृहीती। अनूढा तु पाणिगृहीता ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy