________________
हैमनूतनलघुप्रक्रिया पदमध्ये स्थितस्य कृतस्य सकारस्य स्थाने षो अवति, शिटा नकारेण च व्यवधानेऽपि भवति । देवेषु । सम्बोधने प्रथमैकवचने देव स् इति स्थिते___ अदेतः स्यमोनुकू ।१११॥४४॥ अकारान्तादेकारान्ताबच सम्बोधने सेस्तदादेशस्याऽमश्च लुग्भवति । देव ! देवौ ! देवाः । एवं जिनसिद्धबुधादयोऽक्रान्ताः पुल्लिङ्गाः । सर्वादिषु विशेषः । सर्व, विश्व, उभ, उभयट्, अन्य, अन्यतर इतर, डतर, डतम, त्व, त्वत्, नेम, समसिमौ सर्वार्थों; पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् , स्वमज्ञातिधनाख्यायाम् , अन्तरं बहियोंगोपसंव्यानयोरपुरि, त्यद् , तद्, यद् , अदस् , इदम् , एतद्, एक, द्वि, युष्मद् , भवतु, अस्मद् , किम् , इत्यसंज्ञायां सर्वादिः । सर्वः सवौं ।
जस इः ।१।४।९॥ सर्वादेरकारान्तस्य सम्बन्धिनो जसः स्थाने इकार आदेशो भवति । सर्वे, सर्वम् , सवौं, सर्वान् ॥
रवर्णात्रोण एकपदेऽनन्त्यस्याऽलचटतवर्गशसान्तरे ।२।३।६३॥ रेफषकारऋचर्णेभ्यः परस्यानन्त्यस्य प्रकारस्य रेकाकारणैरेव सौकापादेवमानस्य जो भवति, १-सम्बोधमाभिव्यक्तये हे अये रे इत्यादिशब्दप्रयोगोऽपि प्राग् भवति
यथा-हे. देव इति । २-प्रत्ययस्येति परिमाझ्या सर्वस्यादेशो बोध्यः ।