________________
हैमनतमलबुप्रक्रिया
४५१ पटिष्ठः, पटुतमः। लषिष्ठः, गरिष्ठ, प्रदिष्ठः। तरवर्षे ईयमः, अयमनयोरतिशयेन पटुः पटीयान् , पटुतरः । पटीयसी, पटिष्ठा ॥
अल्पयूनोः कन्या ७१४॥३३॥ अल्प युवन इत्येतयो णि इष्ठ ईयसु इत्येतेषु परेषु कन् इत्ययमादेशो भवति चा। एषामयमनयोतिशयेनाल्पो युवा वाल्पिष्ठः,, अन योरल्पीयान् कनिष्ठः कनीयान् । यविष्ठः, यवीयान् ॥ .
प्रशस्यस्य श्रः ७४॥३४॥ प्रशस्यशब्दस्य णीष्ठेयसुषु परेषु श्र इत्ययमादेशो भवति । श्रेष्टः, श्रेयान् ॥
- वृद्धस्य च ज्य: ७४४॥३५॥ वृद्धादस्य प्रशस्यशब्दस्य च णीष्ठेयसुषु परेषु ज्य इत्ययमादेशो भवति । ज्येष्ठः॥
ज्यायान् ७४३६॥ ज्यादेशात् परस्य ईयसोरीकारस्य आकारादेशो निपात्यते अयमनयोरतिशयेन प्रशस्यो वृद्धो वा ज्यायान् । ज्यायसी॥ . बाढान्तिकयोः साधनेदौ ७॥४॥३७॥ अनयोणीप्ठेयमुषु परेषु यथासंख्यं साधनेद इत्येतावादेशौ माता। २-त्र्यन्त्यस्वरादेरित्युलोपः । ३-प्रियस्थिरेति गरादेशः । पृथु सदु - दिना रः । ४-त्र्यन्त्यस्वरादेरित्यन्त्यस्वरादिलोपः । ऋदुदिति नोडल स्महतोरिति दीर्घः। ५-अधातूदिति डीः। ६-स्थूलरेत्यन्तस्थादिलीपो गुणश्च । ७-नैकेति लोपनिषेधे, अवर्णस्येति एत् ।