SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ .... . . हैमनूतनलघुप्रक्रिया पाच शब्दात् स्वार्य इकण् प्रत्ययो भवति । सन्दिष्टा वाक् एव वाचिकम् ॥ "विनाधादिभ्यः ७।२१६९॥ विनयादिभ्यः स्वार्थे इकण प्रत्ययो वा भवति । विनय एव वैनयिकम् , समय एव सामविकम् , समाय एव सामायिकम् । एवम् औपचारिक व्यावहारिकम् , साम्प्रदायिक, सामूहिकं, वैशेषिकमित्यादि । उपायाद्धस्त्रश्च ।७।२।१७०॥ उपायशब्दात्स्वार्थे इकण प्रत्ययो वा भवति तत्संनियोगे च हूस्वः। उपाय एव भौषविक्रम् ।। मृदस्तिका ७२११७०॥ मृदुशब्दात्स्वार्थे तिक: प्रत्ययो का भवति । मृदक मृत्तिका ॥ सस्नो प्रशस्ते ७।स१७२॥ मृद् इत्येतस्मात् प्रशस्ते मतमामात मन तो वा भवतः । समापवादः प्रशान्ता मृत्मामा मृतरनारूपापीच्छन्ति, रुपा ॥ नाइति तस्वादिस्वामियत्ययक्रिया॥ प्रकृते मघट ७३क्षा प्रकृतेऽर्थे वर्तमानानाम्नः स्वार्थे मयट् प्रत्ययो भवति । प्राचुर्येण प्राधान्येन वा कृतं समय प्रहलमनायम् । मममम् , पित्यम् । यसता यबारामवीच अनिवर्तन्तेऽपिनाकिवि२-अघोषे प्रथम इति प्रथमः, स्त्रियामाप् । M .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy