SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४३३ किंशव्दाद् द्वयादिवजितेभ्यः सर्वादिभ्योऽवैपुल्यबासिनो बहुशब्दाच पञ्चम्यन्तात् तस् प्रत्ययो भवति स च मित् । इतोऽतः कुतः ७।२।९०॥ इतस् अतस् कुतस् इत्येते शन्दा निपात्यन्ते । तस् तमुर्वा लक्षणान्तरेण सिद्ध एवेति इदम इः, एतदः आ, किमः कुरित्यादेशमात्रमनेन विधीयते । कस्मात् कुतः, एतस्मादतः, अस्मादितः। एवं सर्वतः, यतः, ततः, बहुतः। ज्यादिवर्जनात् स्वत् मदित्यादौ न । त्वत्तो मत्त इत्यादि सद्याहि वात् ।। क्वकुत्राऽत्रेह ।१२।९३॥ जब कुन अत्र इह इत्येते. शब्दात्रबन्ता निपात्यन्ते । अवेति । किमः क्वादेशलपश्चाऽकारः कस्मिन् । नेति किमः कुरादेशः। अत्रेत्येतदोऽकारादेशः । इहेतीदमनपश्च .. हादेशः। त्रप् सिद्ध एव. सप्तम्यन्तात् ॥ ससम्याः ॥१२॥१४॥ समम्यान्तात् किमयादिसर्वाद्यवैपुल्यबहोस्वप् श्रवति । सर्वत्र, तंत्र, बहीषु बहुंत्र ॥ .. किसत्सर्वैकान्यात् काले दा ७१२९५॥ एभ्यः समम्पन्नः काले वाच्येस प्रत्ययो भवति । कस्मिन् काले दा । यहाँ तदा सर्वदा, एकदा अगा। देशे ३-भाव । १-४-आहेर इत्यः । ३ मा कति कादेशः। २-क्यङ्मानिपिदिति पुंक्भावः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy