SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४३१ प्रत्ययो भवति मतुश्च । गुण्यः, शिवादित्वादिनपि, गुणी, गुणवान् । हिम्यः हिमवान् ।। सर्वादेरिन् ।७।२।५९॥ सर्वादेरकारान्तात् कर्मधारयान्मत्स्वर्थे इन् प्रत्ययो भवति । सर्व धनं सर्वधनमस्यास्ति सर्वधनी, सर्वबीजी । सर्वकेशी नटः॥ सुखादेः ७।२।६३॥ सुखादेर्मत्वर्थे इन्नेव प्रत्ययो भवति । सुखी, दुःखी, प्रणयी ॥ इति मत्वर्थप्रक्रिया अथ प्रकाराद्यर्थाः ॥ प्रकारे जातीयर् ७।२।७५॥ प्रथमान्तादस्येति षष्ठ्यर्थे जातीयर् प्रत्ययो भवति, प्रथमान्तं चेत्प्रकारो भवति । प्रकारो विशेषः। पटुः प्रकारोऽस्य पटुजातीयः। यजातीयः, तज्जातीयः, नानाजातीयः, एवंजातीयः, यथाजातीयः। कथंजातीयः॥ रिति ।३।२।५८॥ परतः स्यनूङ् रितिप्रत्यये परे एंवद् भवति । पट्टी प्रकारोऽस्याः पटुजातीया । मृदुजातीया ॥ भूतपूर्वे प्चरट ।७।२।७८॥ भूतपूर्वेऽर्थे वर्तमानपत्रास्त्र पचरट् प्रत्ययो भवति स्वार्थे । भूतपूर्व आय आयचरः, भूतपूर्वादगाऽऽरवरी । दर्शनीयचरः॥ १-स्त्रियां टित्त्वान्डीः । पित्त्वात्स्यामानीति पुंवृत्त्वम् । .. H1 .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy