________________
मनूत लघु प्रक्रिया
४२९.
प्राज्ञः, प्रज्ञावान् श्राद्धः श्रद्धावान्, आर्चः, अर्चावान्, वार्त्तः, वृत्तिमान् । प्राज्ञ श्राद्धा इत्यादि ।
ज्योत्स्नादिभ्योऽण् | ७|२|३४|| ज्योत्स्नादिभ्यो मत्वर्थे अणू प्रत्ययो भवति मतुश्च । ज्योत्स्नी रात्रिः, ज्योत्स्नावती । तामिस्त्री रात्रिः । तापसः, साहस्रः ॥
दन्तादुन्नतात् |७|२|४०|| उन्नतत्वोपाधिकाद्दन्तशब्दान्मत्वर्थे डरः प्रत्ययो भवति मतुश्च । उन्नता दन्ता अस्य सन्ति दन्तुरेः । अन्यत्र दन्तवान् ।
कृपाहृदयादालुः |७|२|४२ || आभ्यां मत्वर्थे आलुः प्रत्ययो वा भवति मतुश्च । कृपालुः, हृदयालुः, हृदयिकेः, हृदयी, हृदयवान् ॥
धारथान्नरः | ७ |२| ४१ ||
प्रत्ययो वा भवति । मेधिरः, रथिकः, रथी, रथवान् ॥
आभ्यां मत्वर्थे इरः मेघावान् । रथिरः,
अभ्रादिभ्यः | ७ | २|४६ || अभ्रादिभ्यो मत्वर्थे अ प्रत्ययो भवति मतुश्च । अभ्राण्यस्मिन् सन्ति अभ्रं नमः । अर्शास्यस्य सन्ति अर्शसः साधुः । उरशः उरस्वान् ॥ आकृतिगणोऽयम् ।
८ - स्त्रियामणन्तत्वाभावादावेव । १०- ङित्त्वादन्त्यस्वरादिलोपः । १- अतोऽनेकस्वरादिती केनौ ।
९
९- स्त्रियामणन्तत्वान्ङीः ।
११ - अनेकस्वरादिकेनौ 17 २ - नस्तमितिपदत्वनिषेधाद्रुर्न ।