SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३९५ सप्तम्यन्तेभ्यो वसत्यर्थे इकण प्रत्ययो भवति । निकटे वसति नैकटिकः। वृक्षमूले वार्भमूलिकः ॥ सतीर्थ्यः ।६।४।७८॥ समानतीर्थशब्दात्तत्र वसत्यर्थे यः प्रत्ययो निपात्यते समानशब्दस्य च सभावः। समानतीर्थे वसति सतीर्थ्यः। तीर्थमिह गुरुरुच्यते ॥ . देवव्रतादीन् डिन् ।४८३॥ देवव्रतादिभ्यो द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती। अवान्तरदीक्षां चरत्यवान्तरदीक्षी । महाव्रती ॥ तद्यात्येभ्यः ।६।४।८७॥ क्रोशशत योजनशत योजन इत्येभ्यो द्वितीयान्तेभ्यो याति गच्छत्यर्थे इकण् प्रत्ययो भवति । क्रोशशतं याति क्रौशशतिकः । यौजनशतिकः यौजनिकः। - पथ इकट् ।६।४।८८॥ पथिन् शब्दाद् द्वितीयान्ताद् यात्यर्थे इकट् प्रत्ययो भवति । पन्थानं याति पथिकः । पथिकी ॥ नित्यं णः पन्थश्च ।६।४।८९॥ पथिन्शब्दाद द्वितीयान्तानित्यं यात्यर्थे णः प्रत्ययो भवति पथिन् १-डित्त्वादन्त्यस्वरादिलोपः । २-नोपदस्येत्यन्त्यरादिलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy