SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७२ हैमनूत प्रक्रिया लग्नैः, लग्नवान्, सै-त्रस्तः, त्रस्तवान् ॥ तोsपतः | ४|४|६३ || पतिवर्जिताद् यत्र क्वचिद् विकल्पितेटो धातोरेकस्वरात्परयोः क्तयोरादिरिड् न भवति । नशौच्- नेष्टः, नष्टवान्, शान्तः, शान्तवान्, सोढः, सोढवान् । अवत इति किम् ? पतितः पतितवान् । त्रिमिदा-मिन्नः, मिन्नवान् । श्विता - श्वित्तः, श्वित्तवान् ॥ नवा भावारम्भे | ४|४|१३|| आरम्भ आदिक्रिया । आदितो धातोर्भावे आरम्भे च विहितयोः क्तयोरादिरिङ्ग वा न भवति । मिन्नमनेन, प्रमिनः ॥ श्वसजपवमरुषत्वरसंघुषास्वनामः |४|४|७६ ॥ श्वस्- जवम् - रुप्-त्वर- संघुष् - आस्वन्-अम् एभ्यः परयोः क्तयोरादिरिड् वा न भवति । आश्वस्तः, आश्वसितः, जप्तः, जपितः, वीन्तः, वमितः, रुष्टः रुषितः ॥ मध्यविश्रिविजवरित्वरेणान्त्येन |४|१|१०९ || मव्यादीनामनुनासिकादों को घुडादौ च प्रत्यये वकारस्यो ४- संयोगवादाविति सक्, च ज इति गः, सूयत्वादीति नः । ५-यसृजेति षः, रवादित्वाद्वेट् । ६- ऊदिवात्क्त्वायां वेट् । अहन् पञ्चः मस्येति दीर्घः, म्नामिति वर्गान्त्यः । ७- सहलुमेति वेट्, हो धुडिति दः, अघ इति घः, तवर्गस्येति यः सहिवहेरित्योद् ढप ।८रादिति । ९-भावे क्तः । १०- आरम्भे क्तः । ११ - अहन् पञ्चमशिदीर्घ', मामिति वचन्तयः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy