SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२४ हैमनूतनलघुप्रक्रिया करोतिरविवक्षितकर्मको बोध्यः॥ - इङितः कर्तरि ॥३॥३॥२२॥ इकारेतो कारेतश्च धातोः कर्त्तर्यात्मनेपदं भवति । एधते, शेते ॥ श्रुसदवस्भ्यः परोक्षा वा ।५।२।१॥ श्रु-सद्-चस् एभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षाविभक्तिर्वा भवति । उपशुश्राव । पक्षे यथाकालं प्रत्ययाः। उपाशृणोत् , उपाश्रौषीत् । उपससाद । पक्षे-उपासीदत् , उपासदेत् । अनूवास, पक्षे अन्ववसत् , अन्ववात्सीत् ।। अद्यतनी ५।२।४॥ भूतेऽर्थे वर्तमानाद् धातोरद्यतनीविभक्तिर्भवति । अभूत् , अकार्षीत् ।। विशेषाविवक्षाव्यामिश्रे ।५।२।६॥ अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च सति भूतेऽर्थे वर्तमानाद् धातोरद्यतनीविभक्तिर्भवति । अकार्ष कटम् ।। ___ वाद्यतनी पुरादौ ।५।२।१५॥ भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः पुरा इत्यादावुपपदे अद्यतनीविभक्तिर्भवति वा। अवात्सुरिह पुराच्छात्राः। पक्षे-अवसन् , ऊधुरिति वा ॥..... ४-श्रौतीति सीदादेशः । ५-लदिदित्यादिनाऽङ्। ६-यज़ादीति वृत् , समानदीर्घः। ७-सस्त इति तादेशः । ८-इन्थ्यसंयोगादिति कित्त्वे यनादीति वृति द्वित्वादिकार्ये घस्वस इति षः। . :.
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy