________________
२२२
हैमनूतनलघुप्रक्रिया पर आत्मनेपदविषयः सिच किद्वद् वा भवति । उपार्यंत, * उपायंस्त, उपायसाताम्, उपायंसाताम् , उपयेमे, उपयंसीष्ट, उपयन्तासे॥
संविप्रावात् ।३।३।६३॥ सम्-वि-प्र-अब एभ्य "उपसर्गेभ्यः परात्तिष्ठतेः कर्तर्यात्मनेपदं भवति । संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते ।।
इश्च स्थादः ।४।३।४१॥ तिष्ठतेर्दासंज्ञाच्च धातोः पर आत्मनेपदविषयः सिच् किवद् भवति, तत्सन्नियोगे च . स्थादोरन्तस्येकारादेशो भवति । प्रास्थित, प्रतस्थे, प्रस्थातासे ॥
अवात् ।।३।६७॥ अवपूर्वाद् गिरतेः कर्तर्यात्मनेपदं भवति । अवगिरते, अवगिलते, आगरीष्ट, अवागरिष्ट, 'अवामलीष्ट, अवागलिष्ट, अवागीट, अवजंगरे, अवजगले ॥ ___ अननोः सनः।३।३७०॥ सन्नन्ताज्जानातेः कर्तर्या
मनेपदं भवति स चेदनोरुपसर्गात्परो न भवति । धर्म "जिज्ञासते, अजिज्ञासीष्ट ॥
श्रुवोऽनामतेः ३३७१॥ सनन्तामोते. ३-सिचः कित्वाद् यमिरमीति मकारलोपे धुड् ह्रस्वादिति सिलुक् । पक्षे शिहे इत्यनुस्वारः । ४-कित्वाद् गुणाभावः, धुड् हस्वादिति मिज्लुक् । ५-इट् मिजाशिस्लिीटि बृतो नवेति दीर्घः । पक्षे ऋदिति कित्त्वम् , ऋतामितीरि चारिति दीळ । -
सत. इसि मुमः ।