________________
२१०
हैमनूत लघु प्रक्रिया
अटाटिता । पुनः पुनरतिशयेन वा इयतति अशर्यते, आशर्यत, आरारिष्ट, अरारिता । पुनः पुनरतिशयेन वा सुजयते इति सोसूत्र्यते, असोत्रिष्ट । पुनः पुनरतिशयेन वा मूत्रयते इति मोमूत्रयते, मोमूत्रिता । पुनः पुनरतिशयेन वा सूचयते इति सोसूच्यते, असोसूचिष्ट । पुनः पुनरतिशयेन वाऽश्नुतेऽश्नाति वा अशांश्यते, आशाशिष्ट । पुनः पुनर्भृशं वोणतीत्यूर्णो यते, औणनूयिष्ट ॥
मत्यर्थात् कुटिले | ३|४|११|| व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिल एवार्थे वर्तमानाद् धातोर्यङ् भवति, न भृशाभीक्ष्ये ॥
मुरतोऽनुनासिक | ४|१|५१॥ अकारात्परो योऽनुनासिक स्तदन्तस्य धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य मुरन्तो भवति । कुटिलं क्रामतीति चङ्क्रम्यते, अचङ्क्रमिष्ट ॥
गृलुष सदचर जपजभदशदहो गयें | ३ | ४ | १२ || म एवार्थे वर्त्तमानेभ्यो गृ-लुप् सद्-चर्-जप्-जभू-दस्-दहइत्येतेभ्यो यप्रत्ययो भवति, न भृशादिषु ॥
१ - यङि कययहाशीरिति गुणः, अयि र इति र्य इत्यस्य द्विम् । ततः पूर्वस्य आत्वम् । २- सूत्रसूत्रसूचा अदन्ताः, यङि भत इत्यलुक् द्वित्वे पूर्वस्य गुणः । ३ - स्वरादेरिति स्य इत्यस्य द्विन पूर्वस्या- उसमा ४-कुशब्दस्य द्विश्वम्; दीर्घ वीति दीर्घः । ५ - बागमे तौ मुम इति स्वानुस्वारानुमासिकी