SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ananww. हैमनूतनलघुप्रक्रिया १६७ आस्यत् , आस्थत् , आँस, अस्यात् , असिता, असिष्यति, आसिष्यत् ॥ अथ शमसप्तकम् । शमूदमूच् उपशमे ॥ तमूच काक्षायाम् ॥ श्रमूच खेदतपसोः ॥ भ्रमूच् अनवस्थाने ।। क्षमौच सहने ॥ मदैच् हर्षे ।। शम्सप्तकस्य इये ।४।२।१११॥ शमादीनां मदेच पर्यन्तानां सप्तानां श्ये परे दीपों भवति । शाम्यति, शाम्येत् , शाम्यतु, अशाम्यत् , अशमत् , शशाम, शेमुः, शेमिथ, शम्यात् , शमिता, शमिष्यति, अशमिष्यत् । दमितम्योः शमिवद् रूपाणि । शश्राम, शश्रमतुः, शश्रमिथ । शेषं शमिवदेव । भ्राम्यति, भ्रमति, भ्राम्येत् , भ्रमेत् , भ्राम्यतु, भ्रमतु, अभ्राम्यत्, अभ्रमत् , अभ्रमीत् , बभ्राम, भ्रमै तुः, बभ्रमतुः, शेषं शमिवत् । चक्षाम, चक्षमतुः, चक्षमिथ, क्षमिती, क्षन्ती, क्षमिष्यति, क्षस्थति, अक्षमिष्यत् , अक्षस्यत् । शेषं शमिवत् । माद्यति । शेष शमिवत् ।॥ मुहौच वैचित्र्ये ॥ मुह्यति, मुह्येत् मुह्यतु, ६-शास्त्यसू इत्यङ् , श्वयत्यसू, इत्यस्थादेशः, लुगस्येत्यलुक् , स्वरादेरिति वृद्धिः । ७-अस्यादेरित्यात्वे समानदीर्घः । ८-भ्राशभ्लाशेति वा श्यः । ९-लु देदित्यङ्, भ्वादेस्त्वभ्रमीदिति । १०-जभ्रमेति वा एः । ११-औदित्त्वाद्वेट् । १२-पक्षे म्नामिति पञ्चमः । १३-शिड् हे इत्यनुस्वारः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy