SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया स्वरादेद्वितीयः।४।१।४॥ स्वरादेर्धातोद्विवचनभाजो द्वितीयोंश एकस्वरो विर्भवति न त्वाद्यः ॥ अयि रः ।४।११६॥ स्वरादेर्धातोद्वितीयस्यावयवस्यैकस्वरस्य रेफः संयोगादिद्विनं भवति. रेफात्यर आनन्तर्येण यकारश्चेन भवति । णत्वस्यासत्त्वान्नुशब्दस्य द्वित्वम् । ऊणुनाव । ऊर्जुनुवुः । ऊर्णनुविथ । ऊर्जुनविथ । ऊणूयात् । ऊणुविता, ऊर्णविता । अणुविष्यति, ऊर्णविष्यति । औणुविष्यत् , और्णविष्यत् । ऊर्गुते, ऊर्णवते । ऊर्गुबीत, अणुताम् , ऊर्णवै । औणुत, औणुविष्ट, और्णविष्ट । औणुविदवम् , औणुविध्वम् , औणुविड्ड्वम् । और्णविढ्वम् , और्णविध्वम् , और्णविड्ड्वम् । ऊर्जुनुवे । ऊर्जुनुविढ्वे, ऊर्जुनुविध्वे । ऊणुविषीष्ट, ऊर्णविषोष्ट । अणुविषीदवम् , ऊर्णविषीढ्वम् । अणुविषीध्वम् , ऊर्णविषी ध्वम् । ऊर्णविता, ऊर्णविता । ऊर्णविष्यते, ऊर्णविष्यते । और्णविष्यत, और्णविष्यत ॥ ष्टुंगा स्तुतौ ॥ स्तवीति, स्तौति । स्तुयात् । स्तवीतु, स्तौतु, स्तुतात् । स्तुहि, स्तवानि, अस्तवीत् , अस्तीत् ॥ स्तुस्वञ्जश्चाटि न वा २॥३॥४९॥ परिनिविभ्यः १-कित्त्वाद् गुणाभावे उव् । २-इटो डित्वे उव् , पक्षे गुणः । ३-दीर्घश्वि इति दीर्घः। ४-षः स इति सः, यत्वितीत् । पक्षे उत औरित्यौः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy