SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया स्यात् । सहिता ॥ सहिवहेरोच्चावर्णस्य ।१३।४३॥ सह-व-इत्येतयोर्टस्य तन्निमित्ते ढकारे परे अनु लुग् भवति, अवर्णस्य च ओकारो भवति । सोढा, सहितासे, सोढासे। सहिष्यते, असहिष्यत ॥ गाहौङ् विलोडने ॥ गाहते, गाहेत, गाहताम् , अगाहत । अगाहिष्ट, अगाढे। अगाहिषाताम् , अघाक्षाताम् । अगाहिष्ठाः, अगाढाः । अगाहिवम् , अगाहिध्वम् , अगाहिड्ड्वम् , अाइड्वम् , अघाइड्ड्वम् । जगाहे, जगाहिये, जघाक्षे, जगाहिट्वे, जगाहिध्वे, गाहिषीष्ट, घाक्षीष्ट, गाहितासे, गाढासे, गाहिष्यते, घाक्ष्यते, अगाहिप्यत, अघाक्ष्यत ॥ ईहि चेष्टायाम् ॥ ईहते, ईहेत, ईहताम् , ऐहत, ऐहिष्ट । ऐहिढ्दम् , ऐहिध्वम् , ऐहिड्ड्वम् । ईहॉश्चक्रे, ईहिषीष्ट, ईहिषीढ्वम् , ईहिषीध्वम् । इंहिता, ईहिष्यते, एहिष्यत ॥ ईक्षि दर्शने ॥ ईक्षते, ईक्षेत, ईक्षताम, ऐक्षत, ऐक्षिष्ट, ऐक्षिध्वम् , ऐक्षिवम् , ईक्षाश्चक्रे, ईक्षिषीष्ट, ईक्षिता, ईक्षिष्यते, ऐक्षिष्यत ॥ इत्य त्मनेपदिनः ॥ १-इड्विकल्पे हो धुडिति ढत्वे, अध इति धत्वे, तवर्गस्येति टवर्गः । २-इविकल्पे धुडहस्वादिति सिचो लुकि हो धुडिति ढः, अध इति धः, तवर्गस्येति टवर्गः, ढस्तड्ढे इति ढलोपः। ३-इड्विकल्पे हो धुडिति ढः, गडदबादेरिति घः, पढोरिति कः, नाम्यन्तस्थेति षः । ४-धुटो धुटि स्वे वेति लोपविकल्पः । ५-गुरुनाम्यादेः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy