________________
wimmmmmmmmmmmmmmmmmmonikawwwwwwwwwwwwwww
हैमनूतनलघुप्रक्रिया वचनानि आशीःसंज्ञकानि भवन्ति । ककारः सर्वत्रेत् । भूयात्, द् । भूयास्ताम्, भूयासुः भूयाः, भूयास्तम् , भूयास्त । भूयासम्, भूयास्म, भूयास्म ॥ __ अनद्यतने श्वस्तनी ।५।३।५॥ अनद्यतनभविष्यदर्थाद धातोः श्वस्तनीविभक्तिर्भवति ।। ___ श्वस्तनी-ता तारौ तारस् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् । ता तारौ तारस्, तासे तासाथे ताध्वे ताहे तास्वहे तास्महे ।३।३।१४॥ इमानि वचनानि श्वस्तनीसंज्ञकानि भवन्ति ॥
स्ताशितोऽत्रोणादेरि ४४३२॥ धातोः परस्य सकारांदेस्तकारादेवाशितः प्रत्ययस्य आदिरिद भवति । प्रत्ययस्य उणादेश्च न भवति । भविता, भवितारौं, भवितारः। भवितासि, भवितास्थः, भवितास्थ । भवितास्मि, भवितास्वः, भवितास्मः ॥
भविष्यन्ती ।५।३।४॥ भविष्यदर्थे वर्तमानाद्धातोः परी भविष्यन्ती विभक्तिभवति ॥ __ भविष्यन्ती-स्पति स्यतस् स्यन्ति, स्यसि स्यथस स्थथ, स्यामि स्यावर स्यामस् । स्यते स्यते स्यन्ते, स्यसे स्थथे स्यध्वे, स्ये स्यावहे १-कित्त्वान्न गुणः । धुटस्तृतीयः, विरामे वा । २-इडागमे गुणे
अवादेशः ।