SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया द्धातोरद्यतनी विभक्तिर्भवति ॥ अद्यतनी-दिताम् अन् , सि तम् त, अम् व म। त आताम् अन्त, थार आथाम् ध्वम्, इ वहि महि १३।२।११।। इमानि वचनान्यद्यतनी-सज्ञकानि भवन्ति । सिजद्यतन्याम् ।३।४।५३॥ धातोरधत्तन्यां परभूताया सत्यां सिच् प्रत्ययो भवति । इकारचकाराविती ॥ पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट् १४॥३॥६६॥ पिबेत्यनेन यस्य पिबादेशः स पाधातुः एतिइती णिकोग्रहणम् । देति दासंज्ञका धातवः । पा इण् इक दा-धा भू-स्था-एभ्यः परस्य सिचः परस्मैपदे लुप् लुप् सन्नियोगे चैतेभ्य इट् न भवति ॥ भवतेः सिज्लुपि ।४।३।१२॥ सिचो लुपि भवतेगुणो न भवति । अभूत् , द्, अभूताम्.॥ भुवो वः परोक्षाद्यतन्योः ।४।२।४३॥ भुवो वकारान्तस्य परोक्षाद्यतन्योः परत उपान्त्यस्य ऊदित्यादेशो भवति । अभूवन् । अभूः, अभूतम् , अभूत । अभूर्वम् , अभूव, अभुम ॥ १-दिस्योरिकार इत् । २-भूधातोः सिज्लोपेऽपि स्ताद्यशित इतीट् प्राप्तो निषिध्यते । अन्यत्र त्वनुस्वारेत्त्वादेव एकस्बरादिति नेट । ३-सिचो लुकीनिषेधे च गुणनिषेधे अड्धातोरित्यटि विरामे वा। ४-सिनो लुकि गापानिधे धातोरिनोवर्णी दादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy