________________
* अर्हम् *
श्रीसिद्धहेमलघुवृत्तिः ॥
अवचूरिपरिष्कारसमेता
प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥ १ ॥
ऐं नमः ।
प्रणम्य लब्धदं पार्श्व ध्यात्वा शब्दानुशासनम् । अवचूरिपरिष्कारो लघुवृत्तेर्विधीयते ॥ १ ॥
6
अथ भगवान्सुगृहीतनामधेयः श्रीहेमचन्द्रसूरीश्वरः जडमतिप्रस्तजनतानुकम्पा परिपूर्णमानसः सुविशुद्ध भाषावबोधाय श्रीशब्दानुशासनं प्रणेतुकामः ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मङ्गलं कुर्यादि ति शिष्ट समयमवलम्ब्य प्रारिप्सितग्रन्थसमाप्तिप्रतिबन्धकदुरि तोपशमनार्थमभिधेयादिप्रदर्शनार्थञ्चेष्टदेवतानमस्कारात्मकं मङ्गलमादौ निबध्नाति - प्रणम्येति, 'णमं प्रहृत्वे,' 'पाठे धात्वादेर्णो न' इति णस्य नत्वम्, पूजार्थः प्रकारः, प्रणमनं पूर्वं प्रणम्य ' प्राक्काल' इति क्त्वाप्रत्ययः । ‘अननः क्त्वो यबि'ति यबादेशः । 'अदुरुपसर्गान्तर' इति णत्वम् । अत सातत्यगमने, अतति सततं गच्छति ज्ञानादिपर्यायेष्वित्यात्मा । परमश्चासावात्मा च परमात्मा तम्, कर्मणि द्वितीयैकवचनम्। परमत्वश्च रागादिजेतृत्वात्, अतिशयदीप्तिमत्त्वात्, योगिगम्यत्वात् क्षायिकज्ञानादिमत्त्वाद्वा, इदमनयोर्मध्येऽतिशयेन प्रशस्यं
.