SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३३८ सिद्धहेमलघुवृत्तौ। [ तृतीयाध्यायस्य आकडारः॥ प्रात्यवपरिनिरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः ॥४७॥ प्रादयो गताद्यर्थाः प्रथमान्तैः, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः, अवादयः क्रुष्टाद्यस्तृितीयान्तैः, पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः, निरादयः क्रान्ताद्यर्थाः पञ्चम्यन्तैनित्य समासस्तत्पुरुषः स्युः । प्राचार्यः, समर्थः । अतिखटः, उद्वेलः । अवकोकिलः । परिवीरुत्पर्यध्ययनः, उत्सङ्ग्रामः, निष्कौशाम्बिः, अपशाखः । बाहुलकात्षष्ठ्याऽपि, अन्तर्गार्यः । गताद्यर्था इति किम् ? वृक्षम्परि विद्युत् । अन्य इत्येव ! प्राचार्यको देशः । अव्ययं प्रवृद्वादिभिः ॥४८॥ अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुषः स्यात् । पुनःप्रवृद्धम् , अन्तर्भूतः ॥ उस्युक्तं कृता ॥ ४९ ॥ कृत्प्रत्ययविधायके सूत्रे उस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समाआकडारः, ईषत्कपिल इत्यर्थः ॥ प्रश्च अतिश्च अवश्च परिश्च निर् च त आदयो येषान्ते, गतश्च क्रान्तश्च क्रुष्टश्च ग्लानश्च, क्रान्तश्च त आदिरों येषान्ते, प्रथमाऽऽदिर्यासां प्रथमादयस्तेऽन्ते येषां तैः ॥ यथाक्रममन्वयः। प्रगत आचार्यः प्राचार्यः । खटामतिक्रान्तोऽतिखटः। कोकिलयाऽवक्रुष्टोऽवकोकिलः। परिणद्धो वीरुद्भिः परिवीरुत् , परिग्लानोऽध्ययनाय पर्यध्ययनः । उद्युक्तः सङ्घामायोत्सद्धामः । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । अपगतः शाखाया अपशाखः कपिः । अन्तगतो गाय॑स्यान्तर्गायः । बहुलाधिकारात् समस्यमानानां विभत्स्येन्तानाभुक्तार्थानाचाऽनियमः। प्रगत आचार्यों यस्मात्स प्राचार्यको देशः, अस्य बहुव्रीहित्वादन्यत्वं नास्ति ॥ अव्ययम् प्रवृद्ध आदिर्येषान्तानि तैः । पुनः प्रवृद्ध्यते स्म पुनःप्रवृद्धम् । अन्तर्मध्ये भवति स्म अन्तभूतः । आदिशब्दः प्रकारे, तेन यस्याव्ययस्य समासो दृश्यते तस्यानेन समासः कार्यः ॥ उसिना उक्तं उस्युक्तम् कृता तृतीया ॥ कुम्भं करोतीति कुम्भकारः 'कर्मणोऽणिति सूत्रविहितपञ्चम्यन्तपद
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy