SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवधिपरिष्कारसहितायाम् । २७३ मेव स्त्रियां डीः स्यात् । औपगवी, वैदी, सौपर्णेयी, आक्षिकी, स्त्रैणी, पौंस्नी, जानुदघ्नी ॥ वयस्यनन्त्ये ॥२१॥ कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानादकारान्तास्त्रियां डीः स्यात् । कुमारी, किशोरी, वधूटी । अनन्त्य इति किम् ? वृद्धा ॥ द्विगोः समाहारात् ॥ २२ ॥ समाहारद्विगोरदन्तास्त्रियां ङीः स्यात् । पञ्चपूली, त्यादिसिद्धिः । अक्षर्दीव्यति आक्षिकी , "तेन जितजयदि"तीकण्प्रत्ययः। खिया अपत्यं स्त्री स्त्रैणी, पुंसोऽपत्यं स्त्री पौंस्नी । प्राग्वतः स्त्रीपुं. साद् नञ् स्नब् इति क्रमेण ननप्रत्ययौ। जानु प्रमाणमस्याः सा जानुदनी, वोवं दानट् द्वयसडिति दन्नट् प्रत्ययः । तेषामेव स्त्रियामित्युक्तेर्गौतमेन प्रोका नीतिर्गौतमी, तामधीते इत्यणू , तस्य "प्रोक्ता. दि"ति लोपे, ङयादेरित्यादिना डीलोपे पुनर्जीनं भवति, गौतमा कन्या इत्येव रूपम् । इह प्रोकार्थे श्रूयमाणो योऽणस्ति तद्वाच्यं न स्त्रीप्रत्यययोग्यम् , तस्य प्रोक्तार्थमात्रवृत्तेः, यच्च स्त्रीप्रत्यययोग्यं कन्यार्थवाचि, न तस्याऽकारोऽस्ति, तस्य प्रोक्तादिति लोपात् । ईदृशोऽर्थो व्याख्यानादेवावगम्यः, व्याख्यानतो विशेषार्थप्रतिपत्तिरिति न्यायात् ॥ वयसि, नान्त्यमनन्त्यं तस्मिन् । आदिति सम्बध्यते । कुत्सितो मारः कामो यस्यां सा कुमारी, कुमारीकिशोरीशब्दौ प्रथमे वयसि वर्तमानौ, वधूटीशब्दस्तु यौवनवाची । वयश्चतुर्धा, अर्थप्रकरणादिकमनपेक्ष्य श्रवणमात्रेण यो वयः प्रतिपादयति सोऽत्र वयोवाचा ग्राह्यः, तेनोत्तानशयेत्यादौ प्रकरणादिना वयः प्रतीतावपि न डीः, व्याध्यादिवशादुत्ताना या शेते तस्या अपि तेन प्रतीतेः, एवं द्विवर्षा त्रिवबैत्यादिरपि न वयोवाची शीलादावपि प्रयोगात् । वृद्धकुमारीति तु गौणप्रयोगः । बाला वत्सेत्यादयोऽजादौ पठितत्वादजादेरित्याप् , अन्यथा तत्र पाठवैयापत्तेः ॥ द्वौ गावौ वाणीविशेषौ यत्रासौ
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy