SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य · दुःपूतिः सुषूतिः, विषूतिः ॥ अवः स्वपः ॥ ५७ ॥ निर्दुः सुविपूर्वस्य वहीनस्य स्वपेः सः घ् स्यात् । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । अव इति किम् ? दुःस्वप्नः ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥ ५८ ॥ प्रादुरुपसर्गस्थाच्च नाम्यादेः परस्यास्तेः सो यादौ स्वरादौ च परे ष् स्यात् । प्रादुःप्यात्, विष्यात्, निष्यात् । प्रादुःषन्ति, विषन्ति, निषन्ति । यस्वर इति किम् ? प्रादुःस्तः ॥ न सः || ५९ ॥ कृतद्वित्वस्य सस्यष् न स्यात् । सुपिस्स्यते ॥ सिचो यङि ।। ६० ।। सिचः सो यङि ष् न स्यात् । सेसिच्यते । गतौ सेधः ॥ ६१ ॥ गत्यर्थस्य सेधः सः घ् न स्यात् । अभिसेधति गाः । गताविति किम् ? निषेधति पापात् || सुगः स्यसनि ॥ ६२ ॥ सुनोतेः सः स्ये सनि च घ् ग्रहणाल्लिङ्गविशिष्टस्यापि षत्वम्, सुषमा इत्यादि भवति । निश्चिता सूतिरित्यादि । न विद्यते व् यस्य तस्य अवः, स्त्रपः षष्ठी ॥ निर्दुःसुवेरित्यभिसम्बध्यते । विष्वक् शये, परोक्षा अतुस्, स्वपेर्यङि च वस्य य्वृत्, पूर्वं धातुरुपसर्गेण युज्यते, अतो द्वित्वात्पूर्वं षत्वम्, ततो द्वित्वं निःषुषुपतुः || प्रादुश्च उपसर्गश्च तस्मात् यश्च स्वरश्च तस्मिन्, अस्तेः षष्ठी || प्रादुःष्यात्, असकू भुवि, सप्तमी यात्, 'श्नास्त्योलुंक्' अलोपः, अनेन षः ॥ न अव्ययम्, स्वः षष्ठी ॥ पितृ गतौ, वर्तमाने ते, ‘क्यः शिती 'ति य:, ' अदीर्घाद्विरामे 'ति सस्य द्वित्वम्, सुपिरस्यते ॥ सिचः षष्ठी, यङि सप्तमी ॥ नेति वर्तते । विचीत् क्षरणे, भृशं पुनः पुनर्वा सिनति, 'व्यञ्जनादेरेक०' यछ, 'सम्यङश्वे 'ति द्वित्वम् । 'व्यञ्जनस्या' 'आगुणावन्यादेः ए, सेसिच्यते ॥ गतौ, सेधः षष्ठी ॥ नेति वर्तते । निषेधति निवारयतीत्यर्थः । शवा निर्देशाद्यङ्गलुबि न निषेधः, तेनोपसर्गमाश्रित्य षत्वं भवत्येव || सुगः षष्ठी, स्यश्च सन् च तस्मिन् । नेति वर्त्तते । सनि परे सुनोतेः सन्नन्तात् किपि प्रत्यये सुसूरिति रूपमुदाहृतं, सुसूषतीति तु नोदा " 1 २४८ "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy