SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १८५ डित्थः, गौः, शुक्लः, कारकः, दण्डी ॥ आमन्त्र्ये ॥ ३२ ॥ आमत्र्यार्थवृत्तेर्नाम्नः प्रथमा स्यात् । हे देव ! आमन्व्य इति किम् ? राजा पचारः । मञ्चाः क्रोशन्तीत्यादौ स्थानात् मञ्चस्थेषु पुरुषेषूपचारः । तादर्थ्यादिन्द्रः स्थूणा इत्यादौ । वृत्ताद्यमोऽयं राजेत्यादौ । मानात्प्रस्थो व्रीहिरित्यादौ । धरणात्तुला चन्दनमित्यादौ । सामीप्याद्गङ्गातटं गङ्गेत्यादौ । योगाद्रक्तः कम्बल इत्यादौ । साधनादन्नं प्राणा इत्यादौ । आधिपत्याद्रामाधिपतिर्मम इत्यादावुपचारो विज्ञेयः । एवमलिङ्गमलिङ्गसङ्ख्यं शक्तिप्रधानं द्योत्यं स्वरूपमात्रमपिं नामार्थो भवति, यथा त्वमुच्चैर्यत: प्रपचत्यध्यागच्छतीत्यादयः । नन्वर्थमात्रे प्रथमा उच्यते, मात्रपदश्चाधिकव्यवच्छेदाय, तथा नीलोत्पलमित्यादौ सामानाधिकरण्यात्पदार्थमात्राद्विशेषणविशेष्यभावस्याधिकस्य प्रतीतेः प्रथमा न स्यादिति चेन्न, विशेष्यविशेषणभावस्याकाङ्क्षादिवशेन प्रतीयमानतया वाक्यार्थत्वान्न तु पदार्थत्वम् , अनपेक्षितविशेष्यविशेषणभावयोनीलोत्पलशब्दयोः स्वार्थमात्रनिष्ठयोः प्रथमाविधानात् । तत आकाङ्क्षादिबलेन प्रतीयमानो विशेष्यविशेषणभावो बहिरङ्गत्वादन्तरङ्गभूतं प्रथमप्रवृत्तं पदसंस्कारं न शक्नोति बाधितुमिति । निरर्थकाद्वर्णाद्धातुवाक्याभ्यां च प्रथमा मा भूदिति नाम्न इत्युक्तम् । एकद्विबहाविति विशेषणानुपादाने एकत्वद्वित्वविशिष्टेऽप्यर्थे बहुवचनप्रयोगदर्शनाद्यथा गुरवस्तातपादाः पादाः मे सुकुमारतरा इत्यादि सर्वत्र साङ्कयं प्राप्नुयात्तच्च नेष्टमतस्तदुपादानं कृतम् । न चाव्ययेभ्यः प्रथमा न स्यात्तत्रैकत्वाद्यभावादिति वाच्यम् , अव्ययेभ्यो विभक्तीनां लुग्वि. धानेन प्रथमाया अपि प्राप्तेः ॥ आमन्व्ये ॥ पूर्वसूत्रं सम्पूर्णमनुवर्तते । तत्रामन्त्रणं प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणम् । तत्फलं प्रवृत्तिनिवृत्ती, तद्विषय आमन्व्यस्तत्र वर्तमाना
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy