SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ११७ युव आव, इत्येतौ स्याताम् । युवाम् , आवाम् । अतियुवाम् , अत्यावाम् । अतियुवासु, अत्यावासु । मन्तस्येति किम् ? युवयोः । आवयोरित्यत्र दस्य यत्वं यथा स्यात् । स्यादावित्येव ! युवयोः पुत्रो युष्मत्पुत्रः आवयोः पुत्रोऽस्मत्पुत्रः॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥११॥स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मन्तावयवस्य यथासङ्ख्यं त्व म इत्येतौ स्याताम् । त्वाम् , माम् । अतित्वाम् , अतिमाम् । अतित्वासु, अतिमासु । त्वदीयः, मदीयः। त्वत्पुत्रः मत्पुत्रः । प्रत्ययोत्तरपदे द्वयोरिति युष्मदस्मदोर्विशेषणम् । युष्मद् अस्मद् औ, इति स्थितेऽनेन सूत्रेण मपर्यन्तस्य युष्म् अस्म् इति विभागस्य युव आव आदेशे कृते 'लुगस्ये 'त्यकारलोपे, ' अमौ मः' इति सूत्रेण औ विभक्तेर्मादेशे 'युष्मदस्मदो 'रित्यनेनाऽऽत्वे दीर्धे च युवाम् आवाम् । युवामतिक्रान्तौ अतियुवाम् , युवामतिक्रान्तासु अतियुवासु। मन्तग्रहणाभावे युष्मदस्मदोरोसि सर्वस्य युकावादेशे — टाङयोसि य' इत्यकारस्य यकारे युव्योः आव्योरित्यनिष्टं रूपं स्यात्तन्मा भूदिति मन्तस्येत्युक्तम् । तथा च मपर्यन्तस्य युवावाऽऽदेशो 'लुगस्ये' त्यलुकि दकारस्य यत्वे युवयोः आवयोरिति ॥ त्वश्च मश्च त्वमौ, उत्तरञ्च तत् पदं चोत्तरपदम् , प्रत्ययश्चोत्तरपदं च तस्मिन् , च, एकस्मिन् ॥ मन्तस्येत्यनुवर्तते । चशब्देन स्यादेः समुच्चयः । तथा च स्यादौ प्रत्यये उत्तरपदे च परत एतावादेशौ स्तः । यद्यपि स्यादिरपि प्रत्यय एव, तथाप्युत्तरार्थमनुवर्तमानः स्यादिरत्रापि सम्बध्यते । स्यादेरुदाहरणं त्वाम् मामित्यादि, त्वदीयः मंदीय इति तु प्रत्ययस्य, त्वत्पुत्रो मत्पुत्र इत्युत्तरपदस्य । ननु त्वदीयः मत्पुत्रः इत्यादौ युष्मद् अस् ईयस् , अस्मद् अस् पुत्र स् इति स्थिते इदानीमेव स्यादौ परेऽनेन सूत्रेण त्वमादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं व्यर्थम् , न च परत्वा ‘दैकाध्ये' इति स्यादेर्लुपि ' प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy