SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयाध्याये प्रथमः पादः ॥ त्रिचतुरस्तिसृचतम स्यादौ ॥१॥ स्त्रियामिति वर्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रिचतुरोर्यथासङ्घयं तिसृ चतसृ इत्येतो स्याताम् । तिस्रः, चतस्रः । तिसूषु, चतसूषु । प्रियतिसा, प्रियचतसा ना । प्रियतिसृ कुलम् , प्रियत्रि कुलम् । स्यादाविति किम् ? प्रियत्रिकः, प्रियचतुष्कः।। ऋतो र स्वरेऽनि ॥ २ ॥ तिसृचतसृस्थ त्रयश्च चत्वारश्च त्रिचतुर् तस्य, तिसा च चतसा च तिसृचतस, सिरादिर्यस्य तस्मिन् ॥ तिस्रः चतस्र इत्यादौ जसि त्रिचतुरोः ' अनेकवर्णः सर्वस्ये 'ति परिभाषया तिमृचतस्रादेशी, ततो ' अझै चे 'त्याप्तौ, 'ऋतो रः स्वरेऽनी' ति रः । शसि तु ' शसोऽता सश्चे 'ति दीर्घ प्राप्ते — ऋतो र 'इति रः । प्रियास्तिस्रश्चतस्रो वा यस्य पुरुषस्य कुलस्य वा पुंसि · लुबन्तरङ्गेभ्य ' इति न्यायेन पूर्वविभक्तिलोपे ततः समासाद्या विभक्तिरत्तस्यां परतः ' निर्दिश्यमानस्यादेशा भवन्तीति न्यायेन तिस्रादेशः, पूर्वस्य 'परतः स्त्री पुंवदिति पुंवद्भावः, जहत्स्वार्थवृत्तिपक्षे भूतपूर्वगत्या त्रिशब्दस्य खियां वृत्ति. विज्ञेया । अन्तरङ्गपरिभाषयाऽन्तरङ्गे कचि कर्तव्ये विभक्तिनिमित्तकत्वेन बहिरङ्गत्वात् तिमृचतस्रादेशस्यासिद्धत्वान्न समासान्तः कच् , सेर्डा, क्लीवे 'नामिनो लुग्वे 'ति सेलुकि तस्य च स्थानिवद्भावात्तिस्रादेशः, पक्षे ' अनत ' इत्यनेन लुपि स्थानिवद्भावाभावान्न तिस्रा. देशः। प्रियास्तिस्रश्चतस्रो वा यस्यासौ प्रियत्रिकः प्रियचतुष्कः, ‘शेषाद्वे 'ति कच् , तेन व्यवहितत्वान्न आदेशः । ऋतः षष्ठी, रः प्रथमा, स्वरे, न न अन् तस्मिन् ॥ तिसूचतमपदं सम्बध्यते । ऋत
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy