________________
चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । १११ स्वाम्पि, स्वम्पि । बह्वाम्पि, बह्वम्पि ॥ अभ्वादेरत्वसः सौ ॥ ९० ॥ अत्वन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् , यवमान् , अप्सराः । गोमन्तं स्थूलशिरसं वेच्छन् गोमान् स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः ॥ क्रुशस्तुनस्तृच पुंसि ॥ ११ ॥ क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि। क्रोष्टा, क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्टूनि वनानि ।। टादौ स्वरे वा ॥ ९२ ।। टादौ स्वरादौ परे क्रुशस्तुनस्तृज्वा स्यात् पुंसि । क्रोष्टा, क्रोष्टुना, क्रोष्ट्रोः, क्रोष्ट्वोः ।। स्त्रियाम् ॥ ९३ ।। क्रुशः परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात् , निनिमित्त एव ।
वाच्यम् । ' अनिनस्मन् ग्रहणानी 'ति न्यायज्ञापनार्थत्वात् । क्रुशः पञ्चमी, तुनः षष्ठी, तृच पुंसि ।। शेषे घुटीत्यनुवर्तते । क्रोश. तीति क्रोष्टा — कृमिकम्यमी 'ति तुन् , अनेन प्रत्ययस्येति समग्रस्य तृनः तृच् । गुणः, ' यजसृजे 'ति शस्य षः, ' तवर्गस्ये 'ति क्रोष्ट ' से , ' कृशाः क्रोष्टारो येषु तानि क्रुशक्रोष्टूनि । अत्र क्रोष्टोः क्रोष्ट्र पुंसीत्यकृत्वा तुनस्तृजादेशविधानम् ' तृस्वस्रोरि 'ति सूत्रेण ऋत आराऽऽदेशार्थम्। टा आदिर्यस्य स टादिस्तस्मिन् , स्वरे, वा । पूर्वसूत्रं सकलमनुवर्तते । क्रोष्टु टा अनेन वा तृच् ' इवर्णादेरि 'ति रत्वम् , क्रोष्ट्रा, पक्षे 'टः पुंसि ने 'ति क्रोष्टुना । क्रोष्टूनामित्यत्र तु नित्यत्वात् ' ह्रस्वापश्चे 'ति पूर्वं नामादेशे, ततः स्वराभावान्न तृच् ॥ स्त्रियाम् , कृशस्तुनस्तृजित्यनुवर्तते । क्रुशतुनस्तृच पुंसि स्त्रियां चेत्येकं सूत्रमकृत्वा पृथक्करणात् घुटीति न सम्बध्यते । अत्र प्रागेव तृजादेशे ऋदन्तत्वात् ङीः क्रोष्टी । पञ्चभिः क्रोष्ट्रीभिः क्रीताः पञ्चक्रोष्टारः 'मूल्यैः क्रीते' इकण् , 'अनाम्न्यद्विप्लुप्' इकणू लोपः । ' यादेर्गौणस्य ' ति ङीनिवृत्तिः । अत्र निर्निमित्तत्वादादेशस्य