SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य सर्वादिः सर्वादिर्न स्यात् । पूर्वापराय, पूर्वापरात्, पूर्वापरे । कतरकतमकाः ॥ तृतीयान्तात् पूर्वावरं योगे ॥ १३ ॥ तृतीयातात्परौ पूर्वावरौ योगे सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय, मासपूर्वाय दिनेनावराय, दिनावराय । दिनेनावराः दिनावराः । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन || तीयं ङित्कार्ये वा ॥ १४ ॥ तीयान्तं नाम डेङसिङसङीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्यै, द्वितीयायै । ङित्कार्य इति किम् ? द्वितीय ८० 1 ग्रहणात् 'द्वन्द्वे वे 'ति जस इ र्न भवति । सर्वादौ स्वार्थिकप्रत्ययान्ताग्रहणं डतरडतमग्रहणेन ज्ञापितम्, तौ हि प्रकृतेरन्ते भवतः, तयोरेव ग्रहणात् प्रकृत्यन्तर्भाविप्रत्ययान्तरानुपादानाश्च न तदन्तस्य सर्वादिगणप्रविष्टत्वम् । अक्प्रत्ययस्त्वन्त्यवर्णपूर्व भावित्वेन तत्प्रत्यये सति सर्वादिविहितं कार्यं भवत्येव यथा सर्वके इत्यादि । तृतीया अन्ते यस्य तस्मात् पूर्वश्वावरश्च पूर्वावरम्, योगे ॥ न सर्वादिरिति सम्ब ध्यते । योगः तृतीयासमासेन तृतीयासमासार्थवाक्येन च ग्राह्यः । भासपूर्वायेत्यादौ ' ऊनार्थे 'ति समासः, ' ऐकार्थ्य ' इति विभक्तेलुप् तस्याः 'स्थानीवावर्णविधावि 'ति सूत्रेण तृतीयान्तत्वं विज्ञेयम् । तृतीयाया अत्र लुपि सत्यां ' लुप्यय्वृल्लेनदिति सूत्रे लुप्तप्रत्ययनिमित्तक सर्वकार्यप्रतिषेधेऽपि ' प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायत' इति न्यायेन लुप्तप्रत्ययान्तनिर्दिष्टमत्र सर्वादित्वनिषेधलक्षणं कार्य भवत्येव । तीयम्, ङितां कार्यं तस्मिन् वा ॥ सर्वादिरित्यनुवर्तते । 1 ' प्रत्ययग्रहणे तदन्तग्रहणमिति न्यायेन तीयपदेन तीयान्तं ग्राह्यम् । सोऽपि तीयप्रत्ययः अर्थवानेव ग्राह्यः । वाऽन्यस्मिन् कार्ये, तेन 'त्यादिसर्वादेरित्यकुम भवति किन्तु कप्प्रत्ययान्तः स्यातत्र चाऽसर्वादित्वात् स्मायादयो न भवन्ति, सर्वादौ स्वार्थिकप्रत्ययान्ताऽग्रहणात् । तेन द्वितीयकायेत्यादि रूपम् । वैतिकथनात् नेति " "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy