________________
बुहो नरिंदस्स संतोसाय कव्वाइं रएइ । बुधो नरेन्द्रस्य संतोषाय काव्यानि रचयति । ' ડાહ્યો માણસ રાજાના સંતોષ માટે કાવ્યો રચે છે.
પહેલાં વ્યંજનને સ્થાને અનુક્રમે વર્ગનો પહેલો ને ત્રીજો મૂકાય છે. (નિ.૧૭મો જુઓ.)
અપવાદ-દીર્ધસ્વર તથા અનુસ્વાર પછી શેષભંજન તથા આદેશભૂત વ્યંજન દ્રિવ थाय नहिं तेम०१ र-ह 5 ५ स्थानेद्वत्य पामता नथी. (२/७७, ८९, ९०, ९२, ९३) 6. -भुत्तं (भुक्तम्)
'ष्-निठुरो (निष्ठुरः) 'ग्'-दुद्धं (दुग्धम्)
'स्-नेहो (स्नेहः) ट्-छप्पओ (षट्पदः)
'क'-दुक्खं (दुःखम्) ड्-खग्गो (खड्गः)
4-अन्तप्पाओ (अन्तःपातः) त्-उप्पलं (उत्पलम्)
दीर्घस्वर-फासो (स्पर्शः) द्-मोग्गरो (मुद्गरः)
अनुस्वार-संझा (सन्ध्या) -सुत्तो (सुप्तः)
र-बम्हचेरं (ब्रह्मचर्यम्) श्-निच्चलो (निश्चलः) ह-विहलो (विह्वलः) आशभूतव्यंान-क्षनो ख जक्खो (यक्षः); खओ (क्षयः)
४५ संयुत व्यंजने अंते म्-न्-य्-ल-व्-ब-र् खोय तथा संयुन inननो पक्षो व्यसन ल्-व्-ब्-र् खोय तो लोप थाय छे. (४५i ने नोनो सोप थतो खोय त्या प्रयोगने अनुसार माथी मेनो यो५ ५२यो.) (२/७८,७९) अभ-कव्वं (काव्यम्), पक्कं (पक्वम्), सहं-लण्हं (श्लक्ष्णम्), दारं-वारं (द्वारम्). म्-सरो (स्मरः)
-पक्कं (पक्वम्) न्-नग्गो (नग्नः)
ब्-सद्दो (शब्दः) 'य्-वाहो (व्याघः)
-चक्कं (चक्रम्) ल-सण्हं (श्लक्ष्णम)
-अक्को (अर्कः) ल्-वक्कलं (वल्कलम्)
रे-वग्गो (वर्गः)