________________
णाई करेमि रोसं । न करोमि रोषम् । ९ गुस्सो ४२तो नथी. धणं दाणेण सहलं होइ । धनं दानेन सफलं भवति ।
ધન દાન વડે સફળ થાય છે. समणा मोक्खाय जएन्ते । श्रमणा मोक्षाय यतन्ते ।
સાધુઓ મોક્ષ માટે યત્ન કરે છે. ' बहिरो "किमवि न सुणेइ । ___ बधिरः किमपि न शृणोति ।
બહેરો માણસ કાંઈ પણ સાંભળતો નથી. समणा नाणेण तवेण सीलेण य छज्जन्ते ।
श्रमणा ज्ञानेन, तपसा, शीलेन च राजन्ते । સાધુઓ જ્ઞાન વડે, ત૫ વડે અને શીલ વડે શોભે છે.
'ख'-मुहं (मुखम्) | भ-सहा (सभा) प'-उवमा (उपमा) 'घ-मेहो (मेघः) - 'ट-घडो (घटः) 'फ-सभरी;सहरी (शफरी) 'थ-नाहो (नाथः)
ठ-मढो (मठः) 'ब-सवलो (शबलः) 'ध'-साहू (साधुः) | ड-गरुलो (गरुडः) श-सेसो (शेषः)
ष-विशेसो (विशेषः) पातुमां-कह (कथ्), बोह (बोधू), सोह् (शोभ्)
पील् (पीड्), अड् (अट्), लह् (लम्), खिव् (शिव).
३४ अपि 3 अवि भव्यय ५ पहनी पछी माया खोय तो तेना मोहिनी अ विधे दोपाय छे. (१/४१) L
तं अपि-तंपि (तदपि) । केणवि । (केनापि). किं अपि-किंपि (किमपि) । केण अवि । જયારે લોપ ન થાય ત્યારે વિકલ્પ સંધિ થાય છે. तमवि (तदपि) किमवि (किमपि) केणावि (केनापि)
देवा अवि-देवावि (देवा अपि).