________________
३०२ परमो य एसो अट्ठो परमट्ठो । णाई गहिओ परमट्ठो जेहिं ते अगहियपरमट्ठा । (कर्मधारय-बहुव्रीही) । भस्सं अंते जस्स तं भस्संतं । तस्स भावो भस्संतया । तं । (बहुव्रीहिः) ।
यत्राऽगृहीतपरमार्थाः पंचसु सक्ताः पञ्चापि नष्टाः । पञ्चसु सक्तः, एको मूढो भस्मान्ततां प्रयाति ॥
જયાં પરમાર્થને નહિ ગ્રહણ કરનારા પાંચમાં આસકત પાંચ વિનાશ પામ્યા, તો પાંચેયમાં આસકત એવો એક મૂઢ અવશ્ય ભસ્માંતપણાને-મરણને પામે છે. ૭૬.
'कुरुजणवयहत्थिणाउरनरीसरो पढम, 'तओ 'महाचक्कवट्टिभोए 'महप्पभावो ।
जो "बावत्तरिपुरवरसहस्सवरनगरनिगमजणवयवई, 'बत्तीसारायवरसहस्साणुयायमग्गो ॥ चउदसवररयणनवमहानिहिचउसट्ठिसहस्सपवरजुवईण "सुंदरवई, "चुलसीहयगयरहसयसहस्ससामी, छन्नवइगामकोडिसामी आसी जो "भारहमि "भयवं
॥ वेड्ढओ ॥ ॥ ७७ ॥ 'त सतिं 'संतिकरं, 'संतिण्णं 'सव्वभया । संतिं 'थुणामि "जिणं, "संतिं "विहेउ मे ॥ रासानंदियं ॥७८॥
(युग्मम्) कुरूणं जणवयं कुरुजणवयं । कुरुजणवयम्मि हत्थिणाउरं कुरुजणवयहत्थिणाउरं । कुरुजणवयहत्थिणाउरस्स नरीसरो कुरुजणवयहत्थिणाउरनरीसरो । नराणं ईसरो नरीसरो । (षष्ठी-सप्तमी-षष्ठीतत्पुरुषाः) ॥ महतो य एसो चक्कवट्टी महाचक्कवट्टी । महाचक्कवट्टिणो भोओ जस्स सो महाचक्कवट्टिभोए । (कर्मधारय-बहुव्रीही) ॥ महंतो पहावो जस्स सो महप्पभावो। (बहुव्रीहिः) ॥ पुराणं वराई पुरवराई । पुरवराणं सहस्सं पुरवरसहस्सं । बावत्तरिगुणियाइं पुरवरसहस्साई बावत्तरिपुरवरसहस्साई । नगराई य निगमा य जणवयाई य नगरनिगमजणवयाइं । वराई च ताई नगरनिगमजणवयाई