SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २५७ तिहुअणम्मि सव्वजीवेहिन्तो तित्थयरा अणंतस्वा हवन्ति । तिण्हं भुवणाणं समाहारो तिहुअणं । तम्मि । (समाहारद्विगुः) । सव्वे य एए जीवा सव्वजीवा । तेहिन्तो । (कर्मधारयः) । अणतं रूवं जेसिं ते अणंतरूवा । (बहुव्रीहिः)। त्रिभुवने सर्वजीवेभ्यस्तीर्थकरा अनन्तरूपा भवन्ति । જેઓની પાસે સંયમરૂપી ધન છે તેવા સાધુઓને પરલોકનો ભય નથી. संजमधणाणं साहूणं परलोयभयं नत्थि । संजमो च्चिय धणं जेसिं ते संजमधणा । तेसिं । (बहुव्रीहिः) पिरो य एओ लोयो परलोयो । परलोयत्तो भयं परलोयभयं । (कर्मधारय-पञ्चमीतत्पुरुषौ)। संयमधनानां साधूनां परलोकाभयं नाऽस्ति । સિદ્ધભગવંતોને આહાર, દેહ, આયુષ અને કર્મ નથી, તેથી જ તે અનંત સુખવાળા છે. अणाहारदेहाउसकम्मा सिद्धा भयवंता अणंतसहा हवन्ति । आहारो य देहो य आऊ य कम्मं य आहारदेहाउसकम्माणि । नत्थि आहारदेहाउसकम्माणि जेसिं ते अणाहारदेहाउसकम्मा । (द्वन्द्व-नञर्थबहुव्रीही) । अणंतं सुहं जेसिं ते अणंतसुहा । (बहुव्रीहिः)। अनाहारदेहाऽऽयुःकर्माणः सिद्धा भगवन्तोऽनन्तसुखा भवन्ति । જે વિધિ પ્રમાણે મંત્રોનું આરાધન કરે છે, ને જરૂર ફળ પામે છે. जो जहविहिं मंताई आराहेइ, सो अवस्ससं फलं पावेइ । विहिं अणइक्कमिय त्ति जहविहिं । (अव्ययीभावः) । यो यथाविधि मन्त्राण्याराधयति, सोऽवश्यं फलं प्राप्नोति । જે શકિત ઉલ્લંઘન કર્યા વિના અહિંસા, સંયમ અને પરૂપી ધર્મમાં ઉઘમ કરે છે, તે સંસાર સમુદ્રથી તરી જાય છે. जो जहसत्तिं अहिंसासंजमतवधम्ममि उज्जमेइ, सो संसारसागराओ तरेइ । सत्तिं अणइक्कमीअ त्ति जहसत्तिं । (अव्ययीभावः) । अहिंसा य संयमो य तवं य अहिंसासंयमतवाई । ताई च्चिअ धम्मो अहिसासंयमतवधम्मो । तम्मि । (द्वन्द्व-कर्मधारयौ) । संसारो एव सागरो संसारसागरो । तत्तो । (कर्मधारयः) । ये यथाशक्ति अहिंसासंयमतपोधर्मे उद्यच्छन्ति, ते संसारसागरात्तरन्ति । मा. १७
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy