________________
२५६
सा बाला हत्थकमलेण रायस्स ललाडे तिलयं करीअ । हत्थो एव कमलं हत्थकमलं । तेण । ( अवधारणपूर्वपदकर्मधारयः) । सा बाला हस्तकमलेन राज्ञो ललाटे तिलकमकरोत् ।
કરેલું છે નિયાણું જેમણે એવા તેઓને બોધિની પ્રાપ્તિ કયાંથી હોય ?.
कयनियाणाणं तेसिं बोहिलाहो कत्तो हवेज्ज । कयं नियाणं जेहिं ते कयनियाणा । तेसिं । (बहुव्रीहिः) । बोहिणो लाहो बोहिलाहो । (षष्ठीतत्पुरुषः) । कृतनिदानानां तेषां बोधिलाभः कथं भवेत् ? |
તીર્થંકર ગંભીર વાણી વડે સમવસરણમા દેવ, દાનવ અને મનુષ્યોની સભામાં દેશના આપે છે અને તે સાંભળીને ભવ્ય જીવો દર્શન, જ્ઞાન અને ચરિત્ર ગ્રહણ કરે છે અને આહારરહિત એવું મોક્ષપદ મેળવે છે.
तित्थयरो गंभीरवायाए समोसरणंमि देवदाणवमणूसपरिसाए देसणं देइ, तं च सुणित्ता भव्वा जीवा दंसणनाणचरित्ताइं गिण्हन्ति, अणाहारं च मोक्खपयं पावन्ति ।
गंभीरा य एसा वाया गंभीरवाया । ताए । ( कर्मधारयः) । देवा य दाणवा य मणूसा य देवदाणवमणूसा I तेसिं परिसा देवदाणवमणूस परिसा । ताए । ( द्वन्द्व - षष्ठीतत्पुरुषौ ) । दंसणं य नाणं य चरितं य दंसणनाणचरिताइं । ताइं । (द्वन्द्वः) । नत्थि आहारो जम्मि तं, अणाहारं । तं । (नञ्बहुव्रीहिः) । मुक्खं य एयं पयं मुक्खयं । तं । (कर्मधारयः) ।
तीर्थकरो गम्भीरवाचा समवरणे देवदानवमनुष्यपर्षदि देशनां ददाति, तां च श्रुत्वा भव्या जीवा दर्शनज्ञानचारित्राणि गृह्णन्ति, अनाहारं च मोक्षपदं प्राप्नुवन्ति । પુષ્પો છે હાથમાં જેઓના એવી નગરની કન્યાઓએ માણસોમાં ઉત્તમ એવા રાજા ઉપર પુષ્પોની વૃષ્ટિ કરી.
पुप्फहत्थाओ पउरकन्नाओ जणुत्तमे रायंमि पुफ्फवुट्ठिं करीअ ।
पुप्फाई हत्थे जासिं ता पुप्फहत्थाओ । ( बहुव्रीहिः) पउरा य एआ कन्नाओ पउरकन्नाओ । ( कर्मधारयः) । जणेसु उत्तमो जणोत्तमो । तम्मि । (सप्तमी तत्पुरुषः) । पुप्फाणं वुट्ठी पुप्फवुट्ठी । तं । (षष्ठीतत्पुरुषः) । पुष्पहस्ताः पौरकन्या जनोत्तमे राज्ञि पुष्पवृष्टिमकुर्वन् ।
ત્રણ ભુવનમાં સર્વ જીવો કરતાં તીર્થંકરો અનંતરૂપવાળા હોય છે.