SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५२ ધનવાળા પુરુષો વિરલ હોય છે, પારકાનં દુઃખમાં દુઃખી માણસો વિરલ હોય છે. ૪૯ गलइ बलं 'उच्छाहो, 'अवेइ "सिढिलेइ सयलवावारे । नासइ ‘सत्तं "अरई, "विवड्ढए असणरहिअस्स ॥ ५० ॥ सयलो य एसो वावारो सयलवावारो । (कर्मधारयः) । न रई अरई । (नञ्तत्पुरुषः) । असणेण रहिओ असणरहिओ । तस्स । (तृतीयातत्पुरुषः) अशनरहितस्य बलं गलति, उत्साहोऽपैति, सकलव्यापारः शिथिलयति, सत्त्वं नश्यति, अरतिर्विवधते ॥ ५० ॥ ભોજન રહિતનું-ભૂખ્યાનું બળ નાશ પામે છે, ઉત્સાહ દૂર થાય છે, સર્વવ્યાપાર શિથિલ થાય છે, સત્વ નાશ પામે છે, અરતિ-ખેદ વધે છે ૫૦ सोमगणेहिं 'पावइ न तं 'नवसरयससी, "तेअगुणेहिं "पावइ न 'तं 'नवसरयरवी । "रूवगुणेहिं “पावइ "न "तं "तिअसगणवई, "सारगुणेहिं "पावइ "न "तं "धरणिधरवई ॥ ५१ ॥ सोमा य एए गुणा सोमगुणा । तेहिं । (कर्मधारयः) । सरयो अ एसो ससी सरयससी । नवो य एसो सरयससी नवसरयससी । (उभयत्र कर्मधारयः) । तेआणं गुणा तेअगुणा । तेहिं । (षष्ठीतत्पुरुषः) । सरयो य एसो रवी सरयरवी । नवो य एसो सरयरवी नवसरयरवी । (उभयत्र कर्मधारयः) । स्वस्स गुणा रूवगुणा । तेहिं । (षष्ठीतत्पुरुषः) । तिअसाणं गणा तिअसगणा । तिअसगणाणं वई तिअसगणवई । (उभयत्र षष्ठीतत्पुरुषः) । सारस्स गुणा सारगुणा । तेहिं । (षष्ठीतत्पुरुषः) धरणिधराणं वई धरणिधरवई । (षष्ठीतत्पुरुषः)। नवशारदशशी सौम्यगुणैः तं न प्राप्नोति, नवशारदरविः तेजोगुणैः तं न प्राप्नोति, त्रिदशगणपती रूपगुणैस्तं न प्राप्नोति, धरणिधरपतिः सारगुणैः तं न प्राप्नोति ॥ ५१ ॥ નવો શરદઋતુનો ચંદ્ર સૌમ્યગુણો વડે તે (અજિતજિન) ને પહોંચી શકતો નથી, નવો શરદઋતુનો સૂર્ય તેજના ગુણવડે તેને
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy