SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३८ वसन्ते पौरा उद्याने गमिष्यन्ति, तदा सा कन्या सखीभिः सहाऽवश्यमागमिष्यति । વનમાં તાપસ ઉગ્ર તપ કરે છે અને તપના પ્રભાવથી ઈન્દ્રની સિદ્ધિ મેળવશે. वणंमि तावसो उग्गं तवं करेइ, तवस्स य पहावेण इंदस्सं इड्डिं पाविहिइ। रणे तावस उग्रं तपः करोति, तपसश्च प्रभावेणेन्द्रस्यर्टि प्राप्स्यति । તું વડીલોની સેવા કરીશ, તો સુખી થઈશ. तुं गुस्णं सेवं करिस्ससि, तया सुही होहिसि । त्वं गुस्णां सेवां करिष्यसि, तदा सुखी भविष्यसि । તમો સાર્થની સાથે વિહાર કરશો, તો જંગલમાં ભય થશે નહિ. तुब्भे सत्थेण सह विहरिस्सह, तया अरण्णे भयं न होस्सइ । यूयं सार्थेन सह विहरिष्यथ, तदाऽरण्ये भयं न भविष्यति । હું સંસારના દુ:ખોથી બીહું છું, માટે દીક્ષા ગ્રહણ કરીશ. हं संसारस्स दुहेहिन्तो बीहेमि, तत्तो दिक्खं गहिस्सामि । अहं संसारस्य दुःखेभ्यो बिभेमि, ततो दीक्षा ग्रहीष्यामि । તું જીવહિંસા ન કર, નહીંતર દુ:ખી થઈશ. तुं जीवहिंसं मा कुणसु, अन्नहा दुही होस्ससि । त्वं जीवहिंसां मा कुरु, अन्यथा दुःखी भविष्यसि । કોઇ પ્રીતિને હણે છે, માયા મિત્રોને હણે છે, માન વિનયનો નાશ કરે છે અને લોભ સર્વ ગુણોનો નાશ કરે છે, માટે તેઓનો ત્યાગ કરીશું. कोहो पीइं पणासेइ, माया मित्ताणि नासेइ, माणो विणयं नासेड़, लोहो य सव्वे गुणे नासइ, तत्तो ते चइस्सामु क्रोधः प्रीतिं प्रणाशयति, माया मित्राणि नाशयति, मानो विनयं नाशयति, लोभश्च सर्वान गुणान् नाशयति, ततस्तांस्त्यक्ष्यामः । ચોરો દક્ષિણ દિશામાં ગયા છે, પણ તેની જરૂર તપાસ કરીશ. चोरा दाहिणाए दिसाए गच्छीअ, किंतु ते अवस्सं मग्गिस्सामि । चौरा दक्षिणस्यां दिश्यगच्छन्, किन्तु तानवश्यं मार्गयिष्यामः ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy