SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३२ दाहिमि. ५.५. दाहं, दास्सं, दास्सामो-मु-म, दास्सामि, दाहामि, दाहामो-मु-म, दाहिमो मु-म, दाहिस्सा, दाहित्था. जी. ५. दाहिसि-से, दाहित्था, दाहिह, दास्ससि-से. दास्सह. त्री.५. दाहिइ-ए, दाही दाहिन्ति-न्ते, दाहिरे, दास्सइ-ए. दास्सन्ति-न्ते. षड् मापामा प्रथम पुरु५ मेऽपयनमा हिस्सं प्रत्यय 4ulने ३५ हसिहिस्सं, नेहिस्सं, करिहिस्सं, होहिस्सं. (षड २-६- ३३) भविष्यकाल-मतो भेट GिAL पानी छ, ते पा3 छ. भ. . रामो गाम गच्छिहिइ राम मम . 'अज्ज नयरं गच्छिस्संमागे ९ नगरमा SL પ્રાકૃતવાકયોનું સંસ્કૃત-ગુજરાતી अज्ज साहवो नयराओ विहरिस्सन्ति । अद्य साधवो नगराद् विहरिष्यन्ति । આજે સાધુઓ નગરમાંથી વિહાર કરશે. गोवाला पए घेणूओ दोहिहिन्ति । गोपालाः प्रगे धेनू|क्ष्यन्ति । - गोपनीयामो सारमा योने होणे. अहं सीसाणमुवएसं करिस्सं । अहं शिष्याणामुपदेशं करिष्यामि । शिष्योने पश शश. मक्खिआ महुं लेहिस्सइ । मक्षिका मधु लेक्ष्यति । मापी भ५ शे. पारद्धिणो अरण्णे वच्चिहिन्ते, तहिं च वीणाए झुणिणा हरिणीओ वसीकरिस्सन्ते, पच्छा य ताओ हिंसिहिरे ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy