________________
१३२
दाहिमि.
५.५. दाहं, दास्सं,
दास्सामो-मु-म, दास्सामि, दाहामि,
दाहामो-मु-म, दाहिमो मु-म,
दाहिस्सा, दाहित्था. जी. ५. दाहिसि-से,
दाहित्था, दाहिह, दास्ससि-से.
दास्सह. त्री.५. दाहिइ-ए, दाही
दाहिन्ति-न्ते, दाहिरे, दास्सइ-ए.
दास्सन्ति-न्ते. षड् मापामा प्रथम पुरु५ मेऽपयनमा हिस्सं प्रत्यय 4ulने ३५
हसिहिस्सं, नेहिस्सं, करिहिस्सं, होहिस्सं. (षड २-६- ३३)
भविष्यकाल-मतो भेट GिAL पानी छ, ते पा3 छ. भ. . रामो गाम गच्छिहिइ राम मम . 'अज्ज नयरं गच्छिस्संमागे ९ नगरमा SL
પ્રાકૃતવાકયોનું સંસ્કૃત-ગુજરાતી अज्ज साहवो नयराओ विहरिस्सन्ति । अद्य साधवो नगराद् विहरिष्यन्ति ।
આજે સાધુઓ નગરમાંથી વિહાર કરશે. गोवाला पए घेणूओ दोहिहिन्ति । गोपालाः प्रगे धेनू|क्ष्यन्ति ।
- गोपनीयामो सारमा योने होणे. अहं सीसाणमुवएसं करिस्सं । अहं शिष्याणामुपदेशं करिष्यामि ।
शिष्योने पश शश. मक्खिआ महुं लेहिस्सइ । मक्षिका मधु लेक्ष्यति ।
मापी भ५ शे. पारद्धिणो अरण्णे वच्चिहिन्ते, तहिं च वीणाए झुणिणा हरिणीओ वसीकरिस्सन्ते, पच्छा य ताओ हिंसिहिरे ।