SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११३ साधवो दिने चैव विहरेयुः । તું મિથ્યા કોપને ન કર, હિતને સાંભળ. तुं मिच्छा कोवं मा करसु, हियं च सुणसु । त्वं मिथ्या कोपं मा कुरु, हितं च शृणु । તમે પંડિત છો માટે તત્ત્વનો વિચાર કરો. नुब्भे पंडिआ अत्थि, तत्तो तत्ताई चिन्तेह । यूयं पण्डिताः स्थ, ततस्तत्त्वानि चिन्तयत । दोमने संतो५ ५3 छोऽ. लोहं संतोसेण मुंचहि । लोभं सन्तोषेण मुञ्च । સર્વ તીર્થોમાં શત્રુંજય તીર્થ ઉત્તમ છે, માટે ત્યાં તું જા, કલ્યાણ કર અને પાપોનો ક્ષય કર. सव्वेसुं तित्थेसुं सत्तुंजयं तित्थं उत्तिमं अत्थि, तत्तो तुं तहिं गच्छसु, कल्लाणं कुणसु, पावाइं च निज्जरसु । सर्वेषु तीर्थेषु शत्रुञ्जय तीर्थमुत्तममस्ति, ततस्त्वं तत्र गच्छ, कल्याणं कुरु, पापानि च निजृणीहि । સંતોષમાં જેવું સુખ છે, તેવું સુખ બીજામાં નથી, માટે સંતોષ ધારણ કરવો જોઈએ. संतोसंमि जारिसं सुहं अत्थि, तारिसं सुहं अन्नंमि नत्थि, तत्तो संतोसं धरेज्ज। सन्तोषे यादृशं सुखमस्ति, तादृशं सुखमन्यस्मिन् नाऽस्ति, ततः सन्तोषं धारयेत । જીવ ઘડપણમાં ધર્મ કરવાને સમર્થ થતો નથી. जीवो वुड्ढत्तणंमि धम्मस्स करणाय समत्थो न होइ । जीवो वृद्धत्वे धर्मस्य करणाय समर्थो न भवति । सालं पाईगुं मना मा गोऽय. सुपक्कं धन्नं खाएज्ज । सुपक्वं धान्यं खादेत् ।। દરરોજ જિનેશ્વરનું દર્શન અને ગુરુનો ઉપદેશ સાંભળવો જોઈએ. सया जिणस्स दंसणं (करेज्ज), गुरुणो य उवएसं सुणेज्ज । सदा जिन्स्य दर्शनं (कुर्यात्), गुरोरुपदेशं च शृणुयात् । मा.८
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy