SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११२ विद्याधरा विमानैर्गच्छन्तु । ઈન્દ્રે કુબેરને હુકમ કર્યો (કે) જ્ઞાતપુત્રને ઘેર દ્રવ્યની વૃષ્ટિ કરો. हरी वेसमणं आदिसीअ, णायपुत्तस्स गेहम्मि दव्वं वरिसेज्जहि । हरिर्वैश्रमणमादिशत्, ज्ञातपुत्रस्य गृहे द्रव्यं वर्ष । તમે ધર્મ વડે જીવો અને સત્યથી સુખી થાઓ. तुब्मे धम्मेण जीवेह, सच्चेण य सुहिणो होएज्जाह । यूयं धर्मेण जीवत, सत्येन च सुखिनो भवत । गुरुनो आदेश उल्लंघन न वो भेखे. गुरुणो आएसं भाई अइक्कमेज्ज । गुरोरादेशं माऽतिक्रमेत । હે બાળક !, તું ફોગટ રાખમાં ઘી નાખ નહિં. हे बाल !, तुं मुहा भस्सम्मि घयं मा पक्खिवसु । 'हे बाल ! त्वं मुधा भस्मनि घृतं मा मुञ्चेः । તમારે ઉપાધ્યાયની પાસે વ્યાકરણ શીખવું જોઈએ. तुम्हे उवज्झायस्स समीवे वागरणं पढेह । यूयमुपाध्यायस्य समीपे व्याकरणं पठेत । "जोव्वणमि धम्मं करेज्जा । જુવાનીમાં ધર્મ કરવો જોઈએ. यौवने धर्मं कुर्यात् । वासाय अममां प्रभा न वो ये कायव्वे कज्जे न पमज्जेज्ज । कर्तव्ये कार्ये न प्रमाद्येत् । साधुखोखे हिवसे विहार रखो ओ साहवो दिणम्मि चेव विहरेन्तु । ૬ શબ્દની અંદર ઔ હોય તો ‘ઓ' થાય છે, તેમજ પૌરી આદિ શબ્દમાં 'औं' नो 'अ' थाय छे. (१ / १५९, १६२) गोव्वणं (यौवनम् ) कोसंबी (कौशाम्बी) कोसिओ ( कौशिकः) | पउरा (पौराः) गौरव शब्दमां 'औं नो आं' खने अउ थाय छे. गारवं, गउरखं (गौरवम्) (पौर वगेरे शब्धे प्राकृतव्याराथी भाभी सेवा) परिसं (पौरुषम्) मउणं (मौनम् )
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy