________________
७९
દાન વિના સાધુ હોતા નથી, સાધુ વિના તીર્થ હોતું નથી, તેથી દાન मानार 43 तीर्थनो ८२ २[येको था५ छ. ॥ ७ ॥
| ગુજરાતીવાક્યોનું પ્રાકૃત-સંસ્કૃત મુનિઓ શાસ્ત્રમાં પંડિત હોય છે. मुणओ सत्थम्मि अहिण्णवो हवन्ति । मुनयः शास्त्रेऽभिज्ञ भवन्ति । તમે સાધુઓની સાથે હંમેશા પ્રતિક્રમણ કરો છો.
तुब्भे साहूहिं सह सया पडिक्कमणं करेह ।
यूयं साधुभिः सह सदा प्रतिक्रमणं कुरुथ । ९ मपनो त्या 5 ई. हं महुं चयामि । अहं मधु त्यजामि ।
યોગીઓ વનમાં રહે છે અને કામને જીતે છે. जोगिणो वणम्मि वसंति, कामं च जिणंति ।
योगिनो वने वसन्ति, कामं च जयन्ति । भुनियो Gट बायर्य पाणे छे. मुणओ उक्किळं बंभचेरं पालिन्ति ।
मुनय उत्कृष्टं ब्रह्मचर्य पालयन्ति । पंडितो व्यापिथी भूआता नथी. अहिण्णवो वाहित्तो न मुज्झन्ति ।
अभिज्ञ व्याधेर्न मुह्यन्ति । वैध व्याधिोने २ २ . वेज्जा वाहिणो हरेन्ति । वैद्या व्याधीन् हरन्ति । હું સ્તોત્રો વડે સર્વજ્ઞ ભગવાનની સ્તુતિ કરું છું. हं थोत्तेहिं सव्वण्णुं थुणामि । अहं स्तोत्रैः सर्व स्तौमि । तारामोनी मध्यमां यंट्र शोले छे. तारगाणं मज्झे इंदू सोहइ ।
तारकाणां मध्ये इन्दुः शोभते । રાજાઓ લુચ્ચાઓને દંડ કરે છે અને સજજનોનું પાલન કરે છે.
निवइणो सढे दंडेन्ति, सज्जणे य पालेन्ति ।
नृपतयः शठान् दण्डयन्ति, सज्जनांश्च पालयन्ति । भ५ ममरामाने गमे छ. महुं छप्पयाणं रुच्चइ । मधु षट्पदेभ्यो रोचते ।