SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७८ अजिण्णे ओसढं वारि। अजीर्णे औषधं वारि । M मा ५il (मे.) औषय छे. भोयणस्स मज्झम्मि वारि अमयं । भोजनस्य मध्ये वार्यमृतम् । मोशन पथ्ये पी अमृत छे. सुत्तस्स मग्गेण चरेज्ज भिकखू । सूत्रस्य मार्गेण चरेयुर्भिक्षवः । साधुमो सिiतन मार्ग याले. पज्जुन्नो जणे डहइ। प्रद्युम्नो जनान् दहति । म मासोने जे छे. निवइ *मंतीहिं सद्धिं रज्जस्स मंतं मंतेइ । नृपतिर्मन्त्रिभिः सार्धं राज्यस्य मन्त्रं मन्त्रयति । રાજા મંત્રીઓ સાથે રાજયની મંત્રણા કરે છે. निवइणो मणोण्णेहिं कव्वेहिं तूसंति । नृपतयो मनोज्ञैः काव्यैस्तुष्यन्ति । રાજાઓ સુંદર કાવ્યો વડે તુષ્ટ થાય છે. धन्नाणं चेव गुरुणो आएसं दिति । धन्येभ्य एव गुरव आदेशं ददति । ગુરુઓ ધન્ય પુરુષોને જ આદેશ આપે છે. 'धम्मो बंधू अ मित्तो अ, धम्मो य “परमो गुरू । "नराणं 'पालगो 'धम्मो, धम्मो रक्खइ "पाणिणो ॥ ६ ॥ धर्मो बन्धुश्च मित्रं च, धर्मश्च परमो गुरुः । नराणां पालको धर्मः, धर्मः प्राणिनो रक्षति ॥ ६ ॥ ધર્મ એ બધું છે, મિત્ર છે, ધર્મ એ ઉત્તમ ગુરુ છે, મનુષ્યોનું પાલન કરનાર ધર્મ છે, ધર્મ જીવોનું રક્ષણ કરે છે. ૬ 'दाणेण विणा न 'साहू, न हुंति साहूहिं "विरहिअं "तित्थं । "दाणं "दितेण "तओ, तित्थुद्धारो "कओ "होइ ॥ ७ ॥ दानेन विना साधवो न भवन्ति, साधुभिर्विरहितं तीर्थं न । ततो दानं ददता, तीर्थोद्धारः कृतो भवति ॥ ७ ॥ * इन् सन्त नाम होना अंत्य व्यं न नो लो५ पाथी ते३५ो રૂકારાન્ત નામની માફક થાય છે.
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy