________________
७०
मूढो हं, तत्तो कत्थ गच्छामि ?, कहिं चिट्ठामि ?, कस्स कहेमि ?, कुस्स रूसेमि ? |
मूढोऽहं, ततः कुत्र गच्छामि ?, कुत्र तिष्ठामि ?, कस्य कथयामि ?, कस्मै रुष्यामि ? ।
एं भूर्ष छु, तेथी Bui on ?, si GHो २९ ?, ओने
?, ओनस 6५२ शेष 30 ? जीवा पावेहिं कज्जेहिं निरयंसि उववज्जिरे ।
__ जीवाः पापैः कार्यैर्नरके उपपद्यन्ते ।
જીવો પાપકર્મો વડે નરકમાં ઉત્પન્ન થાય છે. "चंदेसु निम्मलयरा आइच्चेसु य अहियं पयासयरा तित्थयरा हुन्ति । चन्द्रेभ्यो निर्मलतराः, आदित्येभ्यश्चाऽधिकं प्रकाशकरास्तीर्थकरा भवन्ति । ચંદ્રોથી વધારે નિર્મળ અને સૂર્યોથી વધારે પ્રકાશ કરનારા
तीर्थ होय छे. खमासमणा सव्वया नाणम्मि, तवंसि, झाणे य उज्जया संति ।
क्षमाश्रमणाः सर्वदा ज्ञाने, तपसि, ध्याने चोद्यताः सन्ति । ક્ષમાપ્રધાન મુનિઓ હંમેશા જ્ઞાન, તપ અને ધ્યાનમાં તત્પર હોય છે. "जारिसो जणो होइ, तस्स मित्तो वि तारिसो विज्जइ ।
___यादृशो जनो भवति, तस्य मित्रमपि तादृशं विद्यते । જેવો માણસ હોય છે, તેનો મિત્ર પણ તેવા પ્રકારનો હોય છે. ( ૧૨ પંચમી વિભક્તિને સ્થાને કોઈ ઠેકાણે સપ્તમી વિભક્તિ પણ આવે છે. (३/१३६) GEL-अंतेउरे रमिउं आगओ राया (अन्तःपुराद् रत्वाऽऽगतो राजा) __५२ शनी मामा (व्यंशन पछी) ऋडोय तो अथाय छ, तेमन सभा १६ ऋ होय तो रि थाय, कृपादि. मां ऋ नोइ भने ऋतु मा શબ્દોમાં નો ૩ થાય છે તથા ફૂશ ના નો 'હિં થાય અને ऋण-ऋजु-ऋषभ-ऋतु-ऋषि मा होमी नो रिपिधे थाय भने वृषभ न। वृनो उ विपे थाय छे. (१/१२६, १२८, १३१, १४०, १४१, १४२) 6.. घयं (घृतम्) हिययं (हृदयम्) | रिजू-उज्जू (क्रजुः) कयं (कृतम्) उऊ (ऋतुः)
रिसहो-उसहो (ऋषभः) रिच्छो (कक्षः) पुठ्ठो (स्पृष्टः)
रिऊ-उऊ (क्रतुः) रिद्धी (ऋद्धिः) सरिसो (सदृशः) रिसि-इसी (ऋषिः) किवा (कृपा)
रिणं-अणं (क्रणम्) । उसहो-वसहो (वृषभः)