SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ जीवानामजीवानां च प्रकाशकं किमस्ति ? જે ચારિત્રની શ્રદ્ધા કરે છે, તે ભાવથી શ્રાવક છે. जो चारित्तं सद्दहेइ, सो भावत्तो सावगो अस्थि । यश्चारित्रं श्रद्दधाति स भावतः श्रावकोऽस्ति । ते धेरथी नाणे छ भने साधु थाय छे. . . सो घरत्तो निग्गच्छइ, समणो य होइ । ___स गृहान्निर्गच्छति, श्रमणश्च भवति । पश्चातापथी पापो नाश पामे छ. पच्छायावत्तो पावाइं नस्सन्ति । पश्चात्तापतः पापानि नश्यन्ति । શિષ્યો ઉપાધ્યાયની પાસે અધ્યયન ભણે છે. सीसा उवज्झायाउ अज्झयणं भणेन्ति । शिष्या उपाध्यायादध्ययनं भणन्ति । ન્યાયમાર્ગનું ઉલ્લંઘન કરે છે, તે દુઃખ પામે છે. जो नायमग्गं अइक्कमइ, सो दुहं पावइ । यो न्यायमार्गमतिक्राम्यति, स दुःखं प्राप्नोति । २।११ आव्यो १3 पंडितोनी परीक्षा २ छ. निवो कव्वेहिं विबुहे परिक्खइ । __ नृपः काव्यैर्विबुधान् परीक्षते । पाथी मास मय पामे छे. वग्घत्तो जणो बिहेइ । व्याघ्राज्जनो बिभेति । संघ धनी १०५८ सडन तो नथी. संघो धम्मस्स विरुद्धं न सहइ । सयो धर्मस्य विरुद्धं न सहते । ५मानन पापोथी ७३ छ. धम्मिओ जणो पावेहिन्तो डरइ । धार्मिको जनः पापेभ्यस्त्रस्यति । मोऽ- पन ७२९ 5२ ते पा५ छ. कासइ धणस्स हरणं पावं अत्थि । कस्यचिद् धनस्य हरणं पापमस्ति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy