________________
७०
हैमल क्रिया व्याकरणे
दहूयात् आशीः
श्वस्तनी दह + ता दुध + ता दुग्धा.
ભવિષ્યન્તી दह + स्यति दूध + स्यति धध + स्थति धक् + स्यति, धक् + ष्यति धक्ष्यति.
प्रियातिपति अधक्ष्यत् ३५२ प्रभाये.
मिहू-छांटना ३यों मेहति विगेरे ४ अजना ३यो.
व्ययंतनी अमिक्षत् अ + मिह + सक् अ + मिध + सक् + त्, अमिक् + सक् + तू.
परीक्षा मिमेह.
भाशी: मियात्.
||१०७|| दस्त डढे
१२३|४२ ॥
तन्निमित्ते ढे परे ढस्यानु लुक् स्यात्, दीर्घश्वादिदुतः । मेढा ८ | मेक्ष्यति ९ । अमेक्ष्यत् १० । अर्ह मह पूजायाम् । अर्हति ४ । आहत् ५ । आन ६ । अर्थात् ७ । अहिंता ८ । अर्हिष्यति ९ । आर्हिष्यत् १० । महति ४ । अमहीत् ५ । ममाह मेहतुः ६ । मयात् ७ । महिता ८ । महिष्यति ९। अमहिष्यत् १० । अक्षो व्र्व्याप्तौ च ।