SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७० हैमल क्रिया व्याकरणे दहूयात् आशीः श्वस्तनी दह + ता दुध + ता दुग्धा. ભવિષ્યન્તી दह + स्यति दूध + स्यति धध + स्थति धक् + स्यति, धक् + ष्यति धक्ष्यति. प्रियातिपति अधक्ष्यत् ३५२ प्रभाये. मिहू-छांटना ३यों मेहति विगेरे ४ अजना ३यो. व्ययंतनी अमिक्षत् अ + मिह + सक् अ + मिध + सक् + त्, अमिक् + सक् + तू. परीक्षा मिमेह. भाशी: मियात्. ||१०७|| दस्त डढे १२३|४२ ॥ तन्निमित्ते ढे परे ढस्यानु लुक् स्यात्, दीर्घश्वादिदुतः । मेढा ८ | मेक्ष्यति ९ । अमेक्ष्यत् १० । अर्ह मह पूजायाम् । अर्हति ४ । आहत् ५ । आन ६ । अर्थात् ७ । अहिंता ८ । अर्हिष्यति ९ । आर्हिष्यत् १० । महति ४ । अमहीत् ५ । ममाह मेहतुः ६ । मयात् ७ । महिता ८ । महिष्यति ९। अमहिष्यत् १० । अक्षो व्र्व्याप्तौ च ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy