SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ॥ १०६ ॥ अधश्चतुर्थात् तथेार्धः २ २२७९ ॥ चतुर्थात् परयोर्धारूपवर्जाद् धातोर्विहितयोस्तथोध : स्यात् । अदाग्धाम् अधाक्षुः ५ । ददाह देहतुः देहुः ६ । दह्यात् ७ । दग्धा ८ । धक्ष्यति ९ । अधक्ष्यत् १० । मिहं सेचने । मेहति ४ । हशिट इति सकि, अमिक्षत् ५ । मिमेह मिमितुः ६ । मियात् ७ । ધા સિવાયનાં ધાતુનાં વર્કીંનાં ચાથા અક્ષરથી પર આવેલા એવા ધાતુથી કહેવાયેલ પ્રત્યયન ત્ત અને થ ના व थाय छे. दह् + सिच + ताम् ३-४-५३ दह् + ताम् थुड् हस्वाक्लुग दुध + ताम् २-१-८३ दधु + धाम् २-२-७९ अधाक्षुः अ + धाक् + ष् + सिजविद्रोऽभुवः भुक्म अधाक्षुः १-३-४९ थी दुग, धाम् ४-३-४५ थी दाग्धाम् ४-४-२९ थी अदाग्धाम् થી ६९ उस् ખાકી ઉપર परीक्षा ददाह विगेरे पत् धातु पेठे सभा.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy