________________
भ्वादयः परस्मैपदिनः ।
॥ १०६ ॥ अधश्चतुर्थात् तथेार्धः २ २२७९ ॥ चतुर्थात् परयोर्धारूपवर्जाद् धातोर्विहितयोस्तथोध : स्यात् । अदाग्धाम् अधाक्षुः ५ । ददाह देहतुः देहुः ६ । दह्यात् ७ । दग्धा ८ । धक्ष्यति ९ । अधक्ष्यत् १० । मिहं सेचने । मेहति ४ । हशिट इति सकि, अमिक्षत् ५ । मिमेह मिमितुः ६ । मियात् ७ ।
ધા સિવાયનાં ધાતુનાં વર્કીંનાં ચાથા અક્ષરથી પર આવેલા એવા ધાતુથી કહેવાયેલ પ્રત્યયન ત્ત અને થ ના
व थाय छे.
दह् + सिच + ताम् ३-४-५३ दह् + ताम् थुड् हस्वाक्लुग दुध + ताम् २-१-८३
दधु + धाम् २-२-७९
अधाक्षुः
अ + धाक् + ष् + सिजविद्रोऽभुवः
भुक्म अधाक्षुः
१-३-४९ थी दुग, धाम् ४-३-४५ थी दाग्धाम्
४-४-२९ थी अदाग्धाम्
થી
६९
उस्
ખાકી ઉપર
परीक्षा ददाह विगेरे पत् धातु पेठे सभा.