SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५४ हैमलघुप्रक्रियाब्याकरणे ८४था श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ४-३-१०३ ___ एषां चतुर्णामडि परे यथासङ्खयं श्वादयः स्युः, इति पप्ता देशे । अपप्तर अषप्ताम् अपप्तन् ५ । पपात् ६ । श्चि, अस् वच् भने पत् मा यार थातुने अड; प्रत्यय५२मा २४ता अनुभे श्व, अस्थ, वाचू आने पप्त माहेश थाय छे. આદેશ કોઈની જગ્યા થયેલ હોય તે શત્રુ જે કહેવાય. આગમ ન જ ઉમેરાય છે અને તે મિત્ર જે કહેવાય यथासंख्य गेट अनुम तेना भाटे न्याय छ यथासंख्यमनुदेशसमानाम् अपप्तत् परोक्ष पपात ॥८५॥ अनादेशादेरेकव्यञ्जनमध्येऽत : ४।१२४।। अवित्परोक्षासेट्थदवोः परयोर्योऽनादेशादिर्धातुस्त्तसंबन्धिनेोऽकारस्यासंयुक्तव्यञ्जनमध्यगतस्य एः स्यान्न तु द्विः। प्राकतु स्वरे स्वरविधेरिति कृतमपि द्वित्वं निवर्तते इत्यर्थः । पेततुः पेतुः । पेतिथ ६ । पत्यात् ७ । पतिता ८। गद व्यक्तायां वाचि । गदति प्रणिगदति ४ . : .. ...
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy